SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ ३८० ] छ सूक्ष्मकिट्टिसमानखण्डम् सूक्ष्मकिट्टिचयदलम् | पुरातन दलम् | मध्यमखण्डदलम् उभयचयदलम् **28 566 00 00 00 30000 2005 1899 1908 1905 2006 YOUR 10000 482000 Aw सू * x MP क्ष्म पश्यन्तु २ अ ३ अ ४ अ पूअ यन्त्रकम् - २७ (चित्रम् - २७) सूक्ष्म किट्टिकरणाद्धाप्रथमसमये सूक्ष्मकिट्टिषु चादरकिट्टिषु च दलिकनिक्षेपः अधस्तनशीर्षचयदम्म् अपूर्णवान्तर कट्टिदलम् ६ अ 9 अ [ षन्धचययुक्तबन्धमध्यमखण्डम् C [2] बन्धापूर्वाचान्तरकिट्टिसमानखण्डदलम् ९अ न्यायवान्तर कट्टिचयदलम् १०अ FTER कि DAT hw BOULARTA - VOL. XIX XXXX ૨૩ ૨૪ ૨૫ ૨૬૨ ૨૮૨૦ ૨૦ ૨૩૨ यः १२३४५६७८ लोभतृतीय संग्रह किट्टिः NEXT पू – पूर्वावान्तरकिट्टयः । ताचाष्टादश (१८) अत्र परिकल्पिताः, वस्तुतोऽनन्ताः । ३ अ -- पूर्वावान्तर कट्टिषु पुरातनं दलम्, तच्चोत्तरोत्तरपूर्वाऽवान्तर किट्टौ विशेषहीनम् । aloo EMA 10 CONCER 200 2 GO [ लबगढी EXIG 31 poa 1000550 000000 CORDS १२३ ५५७ ९ १० ११ १२ १३ १४ लोभ - द्वितीय - संग्रह - किट्टिः संकेतस्पष्टीकरणम् १. ....३२ - यद्यपि परमार्थतः सूक्ष्म किट्टियो ऽनन्ता निर्वर्त्यन्ते, किन्त्य सस्कल्पनया द्वात्रिंशत् (३२) परिकल्पिताः । १ अ - तच सूक्ष्मकिट्टिसमानखण्डं प्रत्येकं सूक्ष्म किट्टी दीयते । २ भ - असत्कल्पनया प्रथमायां सूक्ष्म किट्टौ द्वात्रिंशत् सूक्ष्मकिट्टिचयान् प्रक्षिपति, वस्तुतस्त्यनन्तान् सूक्ष्मकिट्टिचयान् प्रक्षिपति, ततोऽसत्कल्पनया द्वितीयस्यामेकत्रिंशत् । एवमेकोत्तरहान्या तावत् प्रक्षिपति, यावचचरमसूक्ष्मकिट्टिः । www.jainelibrary.org For Private & Personal Use Only Jain Education International
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy