SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ ३७४ ] खवगसेढी [ गाथा--१९६ दलं पदेन विभज्यते, तदा मध्यमदलं प्राप्यते । तत्पुनरीकृतैकोनपदन्यूनाभ्यां द्वाभ्यां द्विगुणहानिभ्यां विभज्यते, तदैकखण्डं यल्लभ्यते, तदेकोभयचयदलं भण्यते । पदं त्वत्र बादरपूर्वाऽपूर्वावान्तरकिट्टिराशिख़तव्यम् । ___ इह लोभद्वितीयसंग्रहकिट्टिसर्वावान्तरकिट्टिषु निक्षिप्यमाणा उभयचयाः “सैकपदन्नपदार्धमथैकाद्यङ्कयुतिः किल सङ्कलिताख्या” इति करणसूत्रेण संकलयितव्याः । पदं त्वत्र लोभद्वितीयसंग्रहकिट्टथवान्तरकिट्टिराशिर्बोध्यम् । ___ संकलितैरुभयचयैरेकोभयचयदलं गुण्यते, तदा लोभद्वितीयसंग्रहकिट्टिसर्वोभयचयदलं प्राप्यते । उभयचयदलं च लोभद्वितीयसंग्रहकिट्टेः पूर्वावान्तरकिट्टिषु घातदलतो बन्धापूर्वावान्तरकिट्टिषु तु बन्धदलतो दीयते । तत्र बन्धदलतो बन्धापूर्वावान्तरकिट्टिषु किश्चिन्न्यूनोभयचयदलं यद् दीयते, तद् बन्धापूर्वावान्तरकिट्टिचयदलमिति परिभाषिव्यते । तच्च वक्ष्यमाणप्रकारेण सङ्कलय्य सर्वोभयचयदलतो विशोधयितव्यम् । विशोधिते च तस्मिन् शेषतः पुनरनन्ततमभागमात्रं दलं विशोधनीयम्, तावदलस्य बन्धपूर्वापूर्वावान्तरकिट्टिपु बन्धचयवन्धमध्यमखण्डस्वरूपेण बन्धदलतो दास्यमानत्वात् । शुद्धशेषमुभयचयदलं घातदलतो दातव्यम् । __ ततो लोभतृतीयसंग्रहकिट्टिचरमाऽवान्तरकिट्टावेकाधिकलोभद्वितीयसंग्रहकिट्टिसकलावान्तरकिट्टिराशिप्रमाणानुभयचयान् प्रक्षिपति । ततः पश्चानुपूव्यकोत्तरवृद्धयोभयचयान् प्रक्षिपति । ते च "व्येकपदनचयो मुखयुक् स्यादन्त्यधनं मुखयुग दलितं तत् । मध्यधनं पदसंगुणितं तत् सर्वधनं गणितं च तदुक्तम् ।" इति करणसूत्रेण सङ्कलयितव्याः । मुखमादिधनम् , तच्चाकाधिकलोभद्वितीयसंग्रहकिट्टिनकलावान्तरकिट्टिराशिप्रमाणाश्चयाः । चयस्त्वेकः, एकोत्तरवृद्धेः । पदं तु लोभतृतीयसंग्रहकिट्टिपूर्वापूर्वावान्तरकिट्टिराशिबोध्यम् । न्यासः-लोभतृतीयसंग्रहकिट्टौ निक्षिप्यमाणाः सर्व उभयचयाः--. अन्त्यधनम् = (पदम् - १) + चयः + मुखम् मध्यधनम = अन्त्यधनम् + आदिधनम .. लोभतृतीयसंग्रहकिट्टौ निक्षिप्यमाणाः सर्व उभयचयाः -- मध्यधनम् ४ पदम् । तृतीयसंग्रहकिट्टिसर्वोभयचयैरेकोभयचयदलं गुण्यते, तदा लोपतृतीयसंग्रह किट्टिसर्वोभयचयदलं प्राप्यते । तच्च संक्रमदलतः पृथक्स्थापयितव्यम् । (४) मध्यमखण्डम्-लोभतृतीयसंग्रहकिट्टौ निक्षिप्यमाणमधस्तनशीर्षचयदलमपूर्वाऽवान्तरकिट्टिचयदलमुभयचयदलञ्चेति दलत्रयं लोभतृतीयसंग्रहकिट्टौ प्राप्यमाणसंक्रमदलतो विशोध्य तृतीयसंग्रहकिट्टेः शेषसंक्रमदलं लोभतृतीयसंग्रहकिट्टिपूर्वापूर्वावान्तरकिट्टिराशिना विभज्यते, तदैकमध्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy