SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ ३७२ ] खवगसेढी [ गाथा-१९६ तत्रादौ तावत् सूक्ष्मकिट्टिकरणाद्धाप्रथमसमये बादरकिट्टितः सूक्ष्मकिट्टितया परिणमनाय गृहीतदलं विभागद्वये विभजनीयम्-(१) सूक्ष्मकिट्टिचयदलं (२) सूक्ष्मकिट्टिसमानखण्डदलं चेति । अथ सूक्ष्मकिटिचयदलम्-सूक्ष्मकिट्टिकरणाद्धाप्रथमसमये सूक्ष्मकिट्टितया परिणमनाय गृहीतसकलदलं पदेन विभक्तव्यम् । विभक्ते च मध्यमदलं प्राप्यते । तदप्यीकृतैकोनपदार्धन्यूनाभ्यां द्वाभ्यां द्विगुणहानिभ्या विभज्यते, तदैकसूक्ष्मकिट्टिचयदलं प्राप्यते । तच वक्ष्यमाणसूक्ष्मकिट्टिसमानखण्डस्याऽनन्ततमभागमात्रं भवति । पदं त्वत्र सूक्ष्मकिट्टिराशिर्बोध्यम् । चरमसूक्ष्मकिट्टयामेकं सूक्ष्मकिट्टिचयं ददाति, विचरमसूक्ष्मकिट्टी द्वौ सूक्ष्मकिट्टिचया ददाति । एवं पश्चानुसूयकोत्तरवृद्धया तावद् ददाति, यावत् प्रथमसूक्ष्मकिट्टिः । ते च सक्ष्मकिट्टिचयाः"सैकपदध्नपदार्धमथैकाद्यङ्कयुतिः किल संकलिताख्या” इति करणसत्रेण सङ्कलयितव्याः । सङ्कलितैः सर्वैः सूक्ष्मकिट्टिचयैरेकसूक्ष्मकिट्टिचवगतदलं गुण्यते, तदा सर्वसूक्ष्मकिट्टिचयदलं प्राप्यते । सूक्ष्मकिसिमानखण्उदलम्-सूक्ष्मकिट्टितया परिणमनाप गृहीतसकलदलतः सूक्ष्मकिट्टिचयदलं विशोध्य शेषदलं सूक्ष्मकिट्टिसमानखण्डदलमुव्यते । तच सूक्ष्मकिट्टिराशिना विभज्यते, तदैकं सक्ष्मकिट्टिसमानखण्डं प्राप्यते । तच्च वक्ष्यमाणवादरकिट्टिसंक्रममध्यमखण्डतोऽसंख्येयगुणं भवति । एकैकस्यां च सूक्ष्मकिट्टावविशेषेणैकैकं सूक्ष्मकिट्टिसमानखण्डं दातव्यम् । अथ बादरावान्तरकिटोनामधस्तनशीर्षचयादिदलं निरूप्यते (१) अधस्तनशीर्षचयदलम्-लोभस्य तृतीयसंग्रहकिट्टेः प्रथमपूर्वावान्तरकिट्टौ प्रभूतं दलं विद्यते, तत एकचयेन हीनं द्वितीयपूर्वावान्तरकिट्टो विद्यते । एवंक्रमेण तावद् विद्यते, यावलोभद्वितीयसंग्रहकिट्टिचरमपूर्वावान्तरकिट्टिः । समकिट्टिकरणाद्धाप्रथमसमये सर्वपूर्वावान्तरकिट्टयस्तेन क्रमेण पूरयितव्याः, येन सर्वपूर्वावान्तरकिट्टयः प्रदेशानाश्रित्य लोभतृतीयसंग्रहकिट्टिप्रथमपूर्वावान्तरकिट्टितुल्या भवेयुः । अतो लोमतृतीयसंग्रहकिट्टेर्दितीयपूर्वावान्तरकिट्टावेकचयं ददाति । तृतीयपूर्वावान्तरकिट्टी द्वौ चयौ ददाति । एवमेकोत्तरवृद्धया तावद् ददाति, यापल्लोभतृतीयसंग्रहकिट्टिवरमपूर्वाऽवान्तरकिट्टिः । निक्षिप्यमाणाश्चैते चया अधस्तनशीचया उच्यन्ते । ते च "सैकपदध्नपदार्धमथैकायङ्कयुतिः किल सङ्कलिताख्या।” इति गणितकरणसूत्रेण सङ्कलयितव्याः। पदं त्वत्रकोनलोभतृतीयसंग्रहकिट्टिपूर्वावान्तरकिट्टिराशिर्बोध्यम् । सङ्कलिताऽवस्तनशीचियरेकावस्तनशीर्षचयदलं गुण्यते, तदा तृतीयसंग्रहकिट्टिसर्वा-ऽधस्तनशीर्षचयदलं प्राप्यते । तच्च लोभनृतीयसंग्रहकिट्टौ संक्रम्यमाणदलतो दातु पृथक्स्थापयितव्यम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy