SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ aarसेढी [ गाथा - १४५ निरन्तराऽसामान्यस्थितिपञ्चकानां शलाका द्वात्रिंशत् । अत्र चाऽसत्कल्पनया यवमध्यमम् । ततो विशेषहीना निरन्तराऽसामान्यस्थितिषट्कानां शलाकाश्चतुर्विंशतिः, ततो विशेषहीना निरन्तराऽसामान्यस्थितिसप्तकानां शलाकाः षोडश, ततो विशेषहीना निरन्तराऽसामान्यस्थित्यष्टकानां शलाका द्वादश, ततो विशेषहीना निरन्तराऽसामान्यस्थितिनवकानां शलाका अष्टौ ततो विशेषहीना निरन्तराऽसामान्यस्थितिदशकानां शलाका: पट् । ततो विशेषहीना निरन्तरा - सामान्यस्थित्येकादशकानां शलाकाश्चतस्रः । ततो विशेषहीना निरन्तरा - सामान्य स्थिति द्वादशकानां शलाकास्तिस्रः, ततो विशेषहीन । निरन्तराऽसामान्यस्थितित्रयोदशकानां शलाके । परमार्थतो द्विगुणवृद्धिस्थानान्तरमावलिकाऽसंख्येयभागमात्रम्, असत्कल्पनया पुनः स्थानद्वयमात्रं परिकल्पितम् । तेन प्रथमस्थानतः स्थानद्वये गते शलाका द्विगुणा षोडश भवन्ति, ततः पुनः स्थानद्वये गते द्विगुणा द्वात्रिंशद् । अत्र चाऽसत्कल्पनया यवमध्यम्, यतः परमार्थत आवलिकाऽसंख्येयभागमात्रेषु द्विगुणवृद्धिस्थानेषु गतेषु सत्सु यवमध्यं प्राप्यते, असत्कल्पनया पुनर्द्विगुणवृद्धिस्थानद्वये गते यत्रमध्यं लभ्यते । यवमध्यस्योपरि स्थानद्वये गते शलाका द्विगुणहीनाः षोडश भवन्ति, ततः पुनः स्थानद्वये ते शलाका द्विगुणहीना अष्टौ भवन्ति, ततः पुनः स्थानद्वये गते शलाका द्विगुणहीनाश्चतस्रो भवन्ति । एवमग्रे ऽपि । निरन्तरा - सामान्यस्थितित्रयोदशकानां परमार्थतस्त्वावलिका संख्येयभागप्रमाणानामसामान्यस्थितीनां शलाकाश्चरमस्थानम् । २९८ ] निरन्तरासामान्य स्थिनित्रयोदशकानां शलाके निरन्तरासामान्य स्थितिद्वादशकानां शलाका: निरन्तरासामान्य स्थित्येकादशकानां शलाका: निरन्तरा सामान्यस्थितिदशकानां शलाका: निरन्तरासामान्यस्थितिनवकानां शलाका: निरन्तरासामान्य स्थित्यष्टकानां शलाका: निरन्तरासामान्य स्थितिसप्तकानां शलाका: निरन्तरासामान्य स्थितिषटकानां शल | का निरन्तरासामान्यस्थितिपञ्चकानां शलाका: निरन्तरासामान्यस्थितिचतुरकाणां शलाकाः निरन्तरासामान्यस्थितित्रिकाणां शलाका: निरन्तरासामान्यस्थितिद्विकानां शलाका: निरन्तर का सामान्यस्थितीनां शलाकाः Jain Education International यवमध्यस्य चित्रम् २ ३ ४ ६ ८ १२ १६ : ४ ३२ २४ १६ १२ For Private & Personal Use Only चरम-स्थानम् द्विगुणहीनाः द्विगुणहीना : दिगुणहीना : यवमध्यम् द्विगुणाः प्रथम स्थान म् www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy