________________
34 ]
प्रस्तुत गाथामां अंतरकरण वखते प्रथमस्थितिना काल वगेरेनु दिग्दर्शनमात्र छे, परन्तु अंतरकरणनो विधि प्राप्त थतो नथी. प्रथमसम्यक्त्वोत्पादप्ररूपणामां पण अंतरकरणने लगती गाथाओ . आ प्रमाणे छे
प्रस्तावना
अनियमित्र एवं तुल्ले काले समा त नामं । संखिज्जइमे सेसे भिन्नमुहुत्तं अहो मुच्चा ॥ गाथा १६. किंचूणमुहुत्तसमं ठिइबंधद्धाए अन्तरं किच्चा । आवलिदुगेक्कसेसे आगाल उदीरणा समिया ॥ गाथा १७. आ गाथाओमां अंतरकरणने लगती प्रथमस्थिति, अंतरनो काल, अंतरकरण क्रियानो काल वगेरे जाणवा मले छे पण अंतरकरण विधि जाणवा मलतो नथी. अंतरकरणविधि ओटले अंतरकरण ज्यां करवानु होय छे ते स्थितिस्थानोमां रहेलां ते ते कर्मोनां दलिकोने क्यां क्यां नाखीने खाली करवां ते. आ अंतरकरणविधि आपणने बन्ने स्थले कर्मप्रकृतिचूर्णिमां उपलब्ध थाय छे, तेमां पण प्रथमसम्यक्त्वोत्पादअधिकार करतां चारित्रमोहोपशमनाधिकारमां विस्तृत रीते मले छे.
"अंतरकरमाणे अणियट्टीगुणसेढीनिक्खेवस्स अग्गग्गातो । असंखेज्जतिभागं खण्डेति । ततुकिरिमाणं दलियं पढमट्टितीते बितियद्वितीते य छुभति । एवं अंतरकरणं कयं भवति" । (उपशमनाकरण प्रथमसम्यक्त्वोत्पादअधिकार गाथा - १६-१७नी चूर्णि )
जाहे अन्तरं करे उमादत्तोता हे अन्नं द्वितिं च बंधति अन्नं द्वितिखण्डगं अणुभागखण्डगं च करेति । अणुभागसहस्सेसु गतेसु अन्नं अणुभागखण्डगं तं चेव द्वितिखण्डगं सो चेव द्वितिबन्धो, अन्तरस्स उक्किरणद्वा य समगं समप्पेति । अन्तरं करेन्तो जे कम्मंसे बंधति वेदेति तेसिं उक्किरिज्जमाणं दलिय पढमे बिइए चट्ठिए देति । जेकम्मंसा ण बज्झन्ति वेतिज्जन्ति तेसि उक्किरिजमाणा पोग्गले पढमट्ठितीसु अणुकिरिमाणीसुदेति । जे कम्मंसा बज्झति न वेतिज्जन्ति तेसिं उक्किरिजमाणगं दलियं अणुक्किरिजमाणीसु
ती देति । जे कम्मंसा ण बज्झन्ति ण वेतिजन्ति तेसिं उक्किरिजमाणं पदेसग्गं सट्ठाणे ण दिज्जति परट्ठाणे दिज्जति । एएण विहिरणा अंतरं उच्छिन्नं भवति । (चूर्णि गाथा ४२. पृ० ४७ )
आम प्रस्तुत अंतरकरणविधिनु' दर्शन कर्मप्रकृतिमूलने बदले चूर्णिमांज विशेषतया थाय छे. (४) आ विषयी प्राप्ति कर्मप्रकृतिमूलमां नथी थती पण कर्मप्रकृतिचूर्णिमां माननी प्रथमस्थितिकरणविधि बतावी छे त्यां थाय छे, जे आ प्रमाणे छे
" जाहे चेव कोहस्स बंधो उदओ, उदीरणा य वोच्छिन्नानि ताहे चेव माणस्स पढमट्टितं बीर्यातीतो दलियं घेत्तृण करेति, पढमसमयवेयगो पढमठिति करेमाणो पढमसमते उड़ते पदेसग्गं थोवं देति से काले असंखेज्जगुणाए सेढिए देति जात्र पढमट्ठितीए चरमसमतो त्ति ॥” ( कर्मप्रकृति उ० गा०४८ नी चूर्णि पृ०-५७.)
आम 'कर्मप्रकृतिसंग्रहणीनो' अतिदेश होवा छतां उक्त विषयोनी प्राप्ति आपणने क्यांक कर्मप्रकृतिमूलमां तथा क्यांक कर्मप्रकृतिचूर्णिमां थाय छे.
हवे आपणे सप्ततिका चूर्णिमां रहेला कषायप्राभृतना अतिदेशवाळां स्थानोनी विचारणा
करी लईओ.
(१) प्रथमस्थानमां तं वेयेतो.
Jain Education International
......
For Private & Personal Use Only
www.jainelibrary.org