________________
गणितरीत्या बन्धादिदल निक्षेपविधिः ] किट्टिवेदनाद्धाधिकारः
[२७९
यावत् पूर्वपूर्वत उत्तरोत्तरावान्तरकिट्टी दीयमानं दलमनन्तभागस्वरूपेणैकैको भयचयेन हीनं भवति । ततो लोभतृतीयसंग्रह किट्टि प्रथमपूर्वावान्तर किट्टौ संक्रमदलत एकमध्यमखण्डं लोभतृतीयसंग्रह कियन्तरोत्पन्नाऽपूर्वावान्तर किट्टि राशिन्यून सर्व पूर्वा पूर्वावान्तर किद्विराशिप्रमाणांचोभयचयान् प्रक्षिपति । तदेवं लोभतृतीयसंग्रहकिदृयन्तरोत्पन्नचरमाऽपूर्वावान्तरकिट्टितो लोभतृतीयसंग्रह किट्टिीप्रथम पूर्वावान्तरकिट्टावेकाऽधस्तनाऽपूर्वावान्तरकिट्टिदलेनैको भयचयेन च हीनं दलं ददाति । इत्थञ्च लोभ तृतीयसंग्रह कियन्तरोत्पन्नचरमाऽपूर्वावान्तरकिट्टितो लोभतृतीय संग्रहकट्टप्रथम पूर्वावान्तरकि
मानदल संख्ये गुणहीनं भवति, मध्यमखण्डतोऽधस्तनाऽपूर्वायान्तरकिट्टिदलस्याऽसंख्येयगुणत्वात्, येषां मतेन पुनर्लोभ तृतीय संग्रहकट्टप्रथम पूर्वावान्तर किट्टिदलाऽनन्ततमभागप्रमाणं मध्यमखण्डं भवति, तेषां मतेन दीयमानदलमनन्तगुणहीनं वक्तव्यम् । एवमग्रे ऽपि । ततः परं लोभ तृतीयसंग्रह किट्टिद्वितीयपूर्वाऽवान्तरकिट्टी संक्रमदलादेकमध्यमखण्ड मे काधस्तनशीर्षचयमेकाधिकलो भतृतीयसंग्रह किट्टयन्तरोत्पन्नाऽपूर्वावान्तर कट्टिराशिन्यून सर्व पूर्वा पूर्वावान्तरकिट्टिशशिप्रमाणांवोभयचयान् प्रक्षिपति । तेन लोभतृतीय संग्रह किट्टिप्रथमपूर्वावान्तरकिट्टितो लोभतृतीय संग्रहकिट्टिद्धितीय पूर्वावान्तर किट्टी दीयमानं दलमेकावस्तनशी चियेनाऽधिकमेकोभयचयेन च हीनं. भवति । इत्थं लभतृतीयसंग्रह किट्टित्रथम पूर्वान्तर कट्टितो लोभतृतीयसंग्रह किट्टिद्वितीय पूर्वावान्तरकिट्ट्यामेकाधस्तनशीर्षचयदलन्यूनोभयचयदलेन हीनं ददाति । एकोभयचयदलस्य प्राकन पूर्वायान्तरकिट्टिपतितदलिकाऽनन्ततम भागमात्रत्वे सत्यधस्तनशीर्षचयस्यो भयचयदलतोऽपि हीनत्वाल्लो भतृतीयसंग्रहकिट्टिप्रथमपूर्वावान्तरकिट्टितो लोभतृतीयसंग्रह किट्टिद्वितीय पूर्वावान्तरकिट्टी दीयमानं दलमनन्तभागेन हीनं भवति । एवमग्रे ऽपि यथासंभवं भावनीयम् ।
1
तत ऊर्ध्वं लोभतृतीयसंग्रहकिट्टितृतीयादिपूर्वायान्तरकिट्टिषु पल्योपम प्रथम वर्गमूला संख्येयभागप्रमाणासु संक्रमदलत एकोत्तरवृद्धयाऽधस्तनशीर्षचयाने कोत्तर हान्योभयचयानेकैकमध्यमखण्डं च तावत् प्रक्षिपति, यावल्लोभ तृतीय संग्रह किट्ट संक्रमदलतो निर्वर्त्यमानाऽवान्तरकिट्टयन्तरोत्पन्नाऽपूर्वावान्तरकिट्टरप्राप्ता भवति । ततो लोभतृतीयसंग्रह किट्टवान्तरविट्टयन्तरोत्पन्नाऽपूर्वावान्तरकिट्टौ संक्रमदलत एकावान्तरकिट्ट्यन्तरोत्पन्नाऽपूर्वावान्तर किट्टिदलमेकं मध्यमखण्डं लोभतृतीयसंग्रहकिट्टयन्तरोत्पन्नप्रथमाऽपूर्वावान्तर किट्टिप्रभृतिव्यतिक्रान्ताऽवान्तरकिट्टिराशिन्यून सर्वपूर्वा पूर्वाचान्तरकिट्टिराशिप्रमाणांचोभयचथान् प्रक्षिपति । इत्थं प्राक्तन पूर्वावान्तरकिट्टितोऽस्यामवान्तरकिट्टयन्तरो - त्पन्नाऽपूर्वावान्तरकिट्टौ दीयमानदलमसंख्येयगुणं भवति, लोभतृतीयसंग्रह किट्टिद्वितीयाऽवान्तरकिट्टिप्रभृतिव्यतिक्रान्तपूर्वावान्तर किट्टि राशिप्रमाणाऽधस्तनशीर्षचयगतदलयुक्तैकमध्यमखण्डगतदलत एकाऽवान्तरकिट्ट्यन्तरोत्पन्नाऽपूर्वाचान्तरकिट्टिदलस्याऽसंख्येयगुणत्वात् येषां मतेन पुनर्लोभतृतीयसंग्रह किट्टप्रथम पूर्वावान्तरकिट्टिदलाऽनन्तभागप्रमाणं मध्यमखण्डं भवति, तेषां मतेन दीयमान दलमनन्तगुणं जायते । ततोऽनन्तरायामुपरितन्यां लोभतृतीयसंग्रह किट्टिपूर्वाऽवान्तर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org