SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ २७० ] aarसेढी [ गाथा-- १३७ तेन संक्रमदलमेवाऽऽयदलं भवति, न तद्व्यतिरिक्तम् । क्रोधप्रथम संग्रहकिट्टिं च परित्यज्यैकादशसंग्रहकिट्टिष्वायदलतोऽधस्तनशीर्षचयादिदलं ददाति, क्रोधप्रथम संग्रहकिट्टौ तु क्रोधप्रथम संग्रह - किट्टिघातदलतो ददाति । एवमग्रे ऽपि वेद्यमानसंग्रह कियामायदलाभावेन घातदलतोऽधस्तनशीर्षचयादिदलं ददाति । (१) अधस्तनशीर्षचयदलम् - लोभस्य तृतीयसंग्रह किट्टि प्रथमपूर्वावान्तरकिट्टौ प्रभूतं दलं विद्यते स्म, ततो लोभतृतीयसंग्रह किविद्वितीयपूर्वावान्तरकिट्ट्यामेकचयेन हीनं दलम्, ततोऽप्येकचयेन hi लोभतृतीयसंग्रह किट्टितृतीयपूर्वावान्तरकिट्टौ विद्यते स्म । एवंक्रमेण तावद् विद्यते स्म यावत् क्रोधप्रथमसंग्रहकिट्टिचरमाऽवान्तरकिट्टिः । अथ किट्टवेदनाद्धायाः प्रथमसमये सर्वपूर्वावान्तरकियस्तेन क्रमेण पूरयितव्याः, येन सर्वपूर्वावान्तरकिट्टयः प्रदेशानाश्रित्य लोभतृतीयसंग्रह किट्टि प्रथमपूर्वावान्तरकिट्टितुल्या भवेयुः । ततो लोभप्रथम संग्रह किट्टि द्वितीयपूर्वावान्तरकियामेकचयं ददाति, लोभतृतीयसंग्रह किट्टितृतीय पूर्वावान्तरfast at a प्रक्षिपति । एवमेकोत्तरवृद्धया चयांस्तावत् प्रक्षिपति यावत् क्रोधाद्वितीय संग्रह किट्टि - चरमपूर्वावान्तरकिट्टिः । एते च दीयमानचया अधस्तनशीर्षचया उच्यन्ते । अनेन क्रमेणैकादशसंग्रहकट्टीनां पूर्वावान्तरकिट्टिषु दीयमाना अधस्तनशीर्षचयाः " सैकपदघ्नपदार्धमथैकाद्यङ्कयुतिः किल सङ्कलिताख्या” इति करणसूत्रेण सङ्कलयितत्र्याः । पदं चात्र रूपोनैकादशसंग्रह किट्टिसर्वपूर्वाऽवान्तरकिङ्किरा शिर्ज्ञातव्यम् । एकचयगतदलमेकादशानां संग्रहकिट्टीनामधस्तनशीर्षचयैगुण्यते, तदैकादशसंग्रह किडीनां सर्वाऽधस्तनशीर्षचयदलं प्राप्यते । पदम न्यासः – एकादशसंग्रह किट्टीनामधस्तनशीर्षचयाः = (पदम् + १ ) x २ पदम् एकादश संग्रह किट्टीनां सर्वाधस्तनशीर्षचयदलम् = (पदम् +- १)x - २ एकादश संग्रहकिट्टिपूर्वाऽवान्तरकिट्टिषु देयं सर्वाऽधस्तनशीर्षचयदलमायदलतो दातु पृथक् 'स्थापयितव्यम् । अथ क्रोधप्रथम संग्रहक्रिट्टि प्रथमपूर्वावान्तरकियामेकादशसंग्रहङ्किट्टिपूर्वावान्तरकिट्टिराशिप्रमाणांश्चयान् प्रक्षिपति । तत एकोत्तरवृद्धया चयाँस्तावत् प्रक्षिपति, यावत् क्रोधप्रथम संग्रहकट्टिचरमपूर्वावान्तरकिट्टिः । अनेन क्रमेण क्रोधप्रथमसंग्रह किट्टि पूर्वावान्तरकिंट्टिषु दीयमानाश्चयाः “व्येकपदन्नचयो मुखयुक् स्यादन्त्यधनं मुखयुग्दलितं तत् । मध्यधनं पदसंगुणितं तत् सर्वधनं गणितं च तदुक्तम् ||१||" इत्यनेन करणसूत्रेण संकलयितव्याः । Jain Education International For Private & Personal Use Only x एकचयगतदलम् www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy