SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ संग्रहकिट्टिसंक्रमदलाल्पबहुत्वम् ] किट्टिवेदनाद्धाधिकारः [२५३ । प्रकरण उत्कर्षणापकर्षणभागहारानुसारेण यथाप्रवृत्तसंक्रमभागहारः प्रवर्तत इति सिध्यति । तस्माद् मायातृतीयसंग्रहकिट्टितो लोभप्रथमसंग्रहकिट्टिप्रदेशसत्कर्मणो विशेषाधिकत्वेन पूर्वपदतो लोभप्रथमसंग्रहकिट्टयाः प्रदेशाग्रं लोभस्य द्वितीयसंग्रहकिट्टौ विशेषाधिकं संक्रमयति, अन्यथाऽसंख्येयगुणं स्यात् । लोभद्वितीयसंग्रहकिट्टौ संक्रम्यमाणलोभप्रथमसंग्रहकिट्टिदलतोऽपि लोभस्य प्रथमसंग्रहकिट्टया एव दलं लोभस्य तृतीयसंग्रहकिट्टौ विशेषाधिकं संक्रमयति, ततः क्रोधप्रथमसंग्रहकिट्टयाः प्रदेशाग्रं मानस्य प्रथमसंग्रहको संख्येयगुणं संक्रमयति, लोमप्रथमसंग्रहकिट्टिप्रदेशसत्कर्मतः क्रोधप्रथमसंग्रहकिट्टिप्रदेशसत्कर्मणस्त्रयोदशगुणत्वेन क्रोधप्रथमसंग्रहकिट्टिसंक्रम्यामाणप्रदेशाग्रस्य संख्यातगुणत्वोपलम्भात् । ततः क्रोधप्रथमसंग्रहकिट्टः प्रदेशाग्र क्रोधस्यैव तृतीयसंग्रहकिट्टी विशेषाधिक संक्रमयति । ततोऽपि क्रोधस्य प्रथमसंग्रहकिट्टया दलं क्रोधस्य द्वितीयसंग्रह किट्टौ संख्येयगुणं संक्रमयति । कथमेतदवसीयते ? इति चेत्, उच्यते-प्राक्तनपतद्ग्रहतोऽस्य पतद्ग्रहस्य विशेषहीनत्वेऽपि वेद्यमानसंग्रहकिट्टिसमनन्तरसंग्रहकिट्टो संक्रम्यमाणदलस्य संख्येयगुणतायाः सप्तविंशत्यधिकशततमगाथयोक्तत्वात् पूर्वपदतः संख्येयगुणं क्रोधप्रथमसंग्रहकिट्टिदलं क्रोवद्वितीयसंग्रहकिट्टी संक्रमति । प्रत्यपादि च कषायप्राभतचूर्णी-“पढमसमयकिटोवेदगस्स कोहस्स विदियकिट्टीदो माणस्स पढमसंगहकिट्टीए संकमदि पदेसग्गं थोवं । कोहस्स तदियकिटोदो माणस्स पढमाए संगहकिट्टीए संकमदि पदेसग्गं विसेसाहियं । माणस्स पढमादो संगहकिट्टोदो मायोए पढमकिट्टीए संकमदि पदेसग्गं विसेसाहियं । माणस्स विदियादो संगहकिटोदो मायाए पढमसंगहकिटोए संकमदि पदेसग्गं विसेसाहियं । माणस्स तदियादो संगहकिटोदो मायाए पढमसंगहकिटोए संकमदि पदेसरगं विसेसाहियं । मायाए पढमसंगहकिट्टीदो लोभस्स पढमसंगहकिटोए संकमदि पदेसरगं विसेसाहियं । मायाए विदियादो संगहकिटोदो लोभस्स पढमाए संगहकिटीए संकमदि पदेसग्गं विसेसाहियं । मायाए तदियादो संगहकिटोदो लोभस्स पढमाए संगहकिट्टीए संकमदि पदेसग्गं विसेसाहियं । लोभस्स पढमकिट्टीदो लोभस्स चेव विदियसंगहकिट्टीए संकमदि पदेसग्गं विसेसाहियं । लोभस्स चेव पढमसंगहकिटोदो तस्स चेव तदियसंगहकिटीए संकमदि पदेसग्गं विसेसाहियं । कोहस्स पढमसंगहकिट्टीदो माणस्स पढमसंगहकिटोए संकमदि पदेसरगं संखेज्जगुणं । कोहस्स चेव पढमसंगहकिटोदो कोहस्स चेव तदियसंगहकिटोए संकमदि पदेसग्गं विसेसाहियं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy