SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ २१६ ] खवगसेढी -१०३-१०४ न्यासः सङ्केतसूचिः(१) एकमध्यमखण्डम् =म (५) लोभप्रथमसंग्रहकिट्टिपूर्वाधान्तरकिट्टिराशिः पू (२) एकाधस्तनावान्तरकिट्टिदलम् =अ (६) उभयचयाः उ (३) सर्वावान्तरकिट्टिराशिः =स (७) अधस्तनशीर्षचयाः =अध (४) लोभप्रथमसंग्रहकिट्टयपूर्वावान्तरकिट्टिराशिः =अपू (८) पुरातनसत्तागतदलम् लोभप्रथमसंग्रहकिट्टिचरमापूर्वावान्तरकिट्टौ दृश्यमानं दलम् = म + २ स-(अपू-१) उ+ अ = म + स–अपू + १ उ+ अ लोभप्रथमसंग्रह किट्टिप्रथमपूर्वावान्तरकिट्टयां दृश्यमानं दलम् = म + (स-अपू) उ + पु = म + (स-अपू) उ +अ :: प्रथमपूर्वावान्तरकिट्टिगतपुरातनदलमधस्तनावान्तरकिट्टिदलतुल्यम् .:. लोभप्रथमसंग्रहकिट्टिचरमापूर्वावान्तरकिट्टितो लोभप्रथमसंग्रहकिट्टिप्रथमपूर्वाऽवान्तरकिट्टौ दृश्यमानं दलमेकोभयचयेन हीनं तिष्ठति । तथा लोभप्रथमसंग्रहकिट्टिद्वितीयपूर्वाधान्तरकिट्टौ दृश्यमानं दलम् =म+ स—(अपू+१) उ+१अध+पु =म+ स–अपू-१ । उ+ अ :: पुरातनसत्तागतदलमेकाधस्तनशीर्षचयेन न्यूनमधस्तनावान्तरकिट्टि दलप्रमाणम् .:. लोभप्रथमसंग्रह किट्टिप्रथमपूर्वाधान्तरकिट्टितो लोभप्रथमसंग्रहकिट्टिद्वितीयपूर्वावान्तरकिट्टयां दृश्यमानं दलमुभयचयेन हीनं भवति ततः परमुत्तरोतरावान्तरकिट्टौ दृश्यमानं दलमेकोभयचयेन हीनं तावद् वक्तव्यम् , यावद् लोभप्रथमसंग्रहकिट्टिचरमपूर्वावान्तरकिट्टिः । इह यद्यपि पूर्वपूर्वत उत्तरोत्तरावान्तरकिट्टौ दीयमानदलमेकाधस्तनशीर्षचयन्यूनैकोभयचयेन हीनं भवति, तथाप्युत्तरोत्तरावान्तरकिट्टयामेकोभयचयेन हीनं दलं दृश्यमानं भवति, पूर्वसमयकृतास्ववान्तरकिट्टिषु यथोत्तरं पुरातनसत्तागतदलस्यैकैकाधस्तनशीर्षचयेन हीनत्वात् । ___ न्यासः- सङ्केतसूचिः पूर्ववद् बोध्या। प्राक्तनपूर्वावान्तरकिट्टितो निक्षेपमाश्रित्योत्तरपूर्वावान्तरकिट्टौ हीयमानं दलम् = १उ-१अध , , किट्टतः पुरातनसत्तामाश्रित्योत्तरपूर्वावान्तरकिट्टौ ,, = १अध .:. , , किट्टित उत्तरोत्तरपूर्वावान्तरकिट्टी हीयमानं दलम् =१अध+१उ--१अध =१उ __अथ लोभप्रथमसंग्रहकिट्टिचरमपूर्वावान्तरकिट्टितो लोभद्वितीयसंग्रहकिट्टिप्रथमापूर्वावान्तरकिट्टयां दृश्यमानं दलमेकोभयचयेन हीनं भवति । कथम् ? इति चेत् , उच्यते-लोभप्रथमसंग्रहकिटिचरमपूर्वावान्तरकियामेकमध्यमखण्डमेकोनलोभप्रथमसंग्रहकिट्टिपूर्वापूर्वावान्तरकिट्टिाशिन्यूनसर्वावान्तरकिट्टिराशिमात्रा उभयचया एकोनलोभप्रथमसंग्रहकिट्टिपूर्वावान्तरकिट्टिराशिमात्राश्चाऽध Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy