SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ Jain Education International For Private & Personal Use Only www.jainelibrary.org सेटी ] १ संग्रह किट्टिः लो २ संग्रह | ३ संग्रह किट्टिः किट्टिः भः १ संग्रहकिट्टिः मा यन्त्रकम् - १७ (चित्रम०१७) किट्टिकरणाद्धाद्वितीयसमये दीयमानदलप्ररूपणा २ संग्रहकिट्टिः ३ संग्रहकिट्टिः या १ संग्रहकिट्टिः मा २ संग्रहकिट्टिः किट्टिः ३ संग्रह- । १ संग्रहकट्ट न क्रो २ संग्रह - किट्टिः [ २९७ ३ संग्रहकिट्टिः धः सङ्केत पोकरणम् अपू=अपूर्वा वशन्तरकिट्टयः, ताश्च तत्तत्संप्रकिया अधस्तात् निर्वर्त्यन्ते, परमार्थतोऽनन्ताः पूर्वावान्तर किट्टीनाञ्चासंख्येयभागप्रमाणा भवन्ति, इह द्वे एव दर्शिते, प्रभूतावकाशाभावात् । | पू= पूर्वावान्तर किट्टयः, ताश्च किट्टिकरणप्रथम समये निर्वर्त्यन्ते । परमार्थतोऽनन्ता अपूर्वावान्तर किट्टितश्चाऽसंख्येयगुणा भवन्ति, इहाऽसत्कल्पनया - पूर्वावान्तर किट्टिभ्यां तुल्ये द्वे एव दर्शिते, प्रभूतावकाशाभावात् । ०=अनेन चिह्न ेन अधस्ता नावान्तर किट्टिदलं सूचितम, तच्च लोभप्रथम संग्रह किट्टिप्रथमपूर्वावान्तर किट्टिदलप्रमाणं भवति । अधत्तनावान्तर किट्टिदलमेकैकस्यामपूर्वावान्तर किट्टौ ददाति । --अनेन चिह्न ेन मध्यमखण्डदलं सूचितम् तच सर्वासु पूर्वापूर्वावान्तरकिट्टिषु ददाति परमार्थत एकमध्यमखण्डदलं लोभप्रथम संग्रह कट्टि - प्रथम पूर्वान्तर कट्टिदलतोऽसंख्येयगुणं भवति । (((0) पि
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy