SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ Jain Education International २०७] यन्त्रकम्-१६ (चित्रम्-१६) [खवगसेढी * अनेन चिह्नन अपूर्वावान्तरकिट्टिषु दीयमानं दलं सूचितम् ,तच्च लोभप्रथमसंग्रह कियाः प्रथमापूर्वावान्तरकिट्टौ प्रभूतं भवति, द्वितीयापूर्वावान्तरकिट्टी विशेषहीनम , एवमुत्तरोत्तरापूर्वावान्तरकिट्टी विशेषहीनं विशेषहीनं भवति । • • •=अनेन चिह्न न पूर्वावान्तरकिट्टिषु पुरातनदलं सूचितम् ।। ००० अनेन चिह्नन पूर्वावान्तरकिट्टिषु दीयमानं दलं सूचितम, तत्र लोभप्रथमसंग्रह किट्टयाश्वरमापूर्वावान्तरकिट्टौ यद् दलं दीयते, ततोऽसंख्येयभागेन हीनं लोभप्रथमसंग्रह किट्टयाः प्रथमपूर्वावान्तरकिट्टी दीयते, तत्र ( • • • ) अनेन चिह्नन सूचितस्य पुरातनदलस्य सत्त्वात् । इह दीयमानदलस्य प्रथम उनकूटः (१), तत उत्तरोत्तरपूर्वावान्तरकिट्टी विशेषहीनक्रमेण दलं तावद् दीयते, यावल्लोभप्रथमसंग्रहकिटिचरमपूर्वावान्तरकिट्टिः । ततो लोभद्वितीयसंग्रहकिट्टयाः प्रथमापूर्वावान्तरकिट्टावसंख्येयभागाधिकं दीयते, अत्र दीयमानदलस्य द्वितीय उष्ट्रकूटः, (२) ततो विशेषहीनक्रमेण दीयते । एवंक्रमेण द्वादशसंग्रहकिट्टयवान्तरकिट्टिषु दलिके प्रक्षिप्ते एकादशस्थानेष्वसंख्येयभागाविक दीयमानं दलं भवति, एकादशस्थानानि च २, ४, ६, इत्यादियुग्माङ्क र्दशितानि, द्वादशस्थानेषु चाऽसंख्येयभागहीनं दीयमानं दलं भवात । द्वादशस्थानानि च १, ३, ५, इत्याद्योजोऽङ्कः सूचितानि । अनया रीत्या दीयमानदलस्य त्रयोविंशतिरुष्ट्रकूटा भवन्ति । शेषस्थानेषु विशेषहीनक्रमेण दलं दीयते । चित्रेऽनेकान उष्ट्रान् परिकल्प्य २३ उष्ट्रकूटा दर्शिताः, विशेषहानिश्च • • • अनेन चिह्नन सूचिता। For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy