SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ २०७ ] Jain Education International यन्त्रकम्-१६ (चित्रम्-१६) [ खवगसेढी किट्टिकरणाद्धाया द्वितीयसमये दीयमानदलस्योष्ट्रकूटप्ररूपणा सङ्केतस्पष्टीकरणम्क लोभप्रथमसंग्रहकिट्टिप्रथमापूर्वावान्तरकिट्टौ प्रभूतं दलं दीयते । ख=लोभप्रथमसंग्रहकिट्टिद्वितीयाद्यपूर्वावान्तरकिट्टिषु विशेषहीनक्रमेण दलं दीयते । ग-लोभप्रथमसंग्रहकिद्रिप्रथमपूर्वावान्तरकिटौ लोभप्रथमसंग्रहकिटिचरमापूर्वावान्तरकिट्टितोऽसंख्येयभागहीनं दलं दीयते । तेनाऽत्र प्रथम उष्ट्रकूटो भवति । स च १ इत्यनेन सूचितः। घ-ततः परं लोभप्रथमसंप्रहकिट्टिद्विती पादिपूर्वावान्तरकिट्टिषु विशेषहीनक्रमेण दलं दीयते। -लोभद्वितीयसंग्रहकिट्टिप्रथमापूर्वावान्तरकिट्टौ लोभप्रथमसंग्रहकिट्टिचरमपूर्वावा न्तरकिट्टितोऽसंख्येयभागाधिक दलं दीयते । तेनाऽत्र द्वितीय उष्ट्रकूटो भवति । स च २ इत्यनेनाङ्कन सूचितः । इदृशाकार उष्ट्रों ‘गोबी' (Gobi) इत्याख्ये वने दृश्यते। For Private & Personal Use Only D.DOLOGEECE ROOT www.jainelibrary.org १ किट्टिः ।। २ किट्टिः ॥ ३ किट्टि ।। १ किट्टिः ॥ २ किट्टिः ॥ ३ किट्टिः॥ १ किट्टिः ॥ २ किट्टिः ॥ ३ किट्टिः॥ १ किट्टिः ॥२ किट्टिः ॥ ३ किट्टिः ॥ सं य ल न लो भः ॥ सं ज्व ल न मा या ॥ सं ज्च ल न मा नः ॥ सं घ ल न क्रो धः ॥ संकेतस्पष्टीकरणम्-अद्वितीयसमये निर्वय॑माना अपूर्वावान्तरकिट्टयः । पू-पूर्वावान्तरकिट्टयः ।
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy