SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ १८६ ] अङ्कतो खवगसेढी [गाथा-९८ . किट्टयर्थं गृहीतदलम् मध्यमदलम् = पदम् २८७९३८५३९५ २५९४ एकचयदलम् = मध्यमदलम् ’ (द्वं द्विगुणहानी- पदम ) २८७९३८५३९५ : ( २४५५५६५७ .... २५९४१) २५९४ २८७९३८५३९५ * ( ११११३१४ ---.२५९४ --१) २५९४ २८७९३८५३९५ : ( २२२२६२८-२५९३ ) २५९४ २८७९३८५३९५ : २५९४ २८७९३८५३९५.२२२००३५ २५९४ ५७५८७७०७९० - ५७५८७७०७९० १२८-२५९३ तदेवमेकचयदलमेकं प्राप्तम् । लोभप्रथमसंग्रहकिट्टिप्रथमाड- ___ = एकचयदलम् x द्वे द्विगुणहानी वान्तरकिट्टी दीयमानं दलम् । .:. अङ्कतो = १ ४ (२४ ५५५६५७ ) = १ x ११११३१४ = ११११३१४ इत्थं लोभप्रथमसंग्रहकिट्टिप्रथमा-ऽवान्तरकिट्टी चतुर्दशाधिकशतत्रयोत्तरकादशसहस्राधिकैका" दशलक्षप्रमितानि ( ११,११,३१४ ) दलिकानि ददाति । तत एकचयेन हीनानि त्रयोदशाधिकत्रिशतोत्तरैकादशसहस्राधिकैकादशलक्षमितानि ( ११,११,३१३ ) ददाति । एवमुत्तरोचरकिट्टावेकैकचयेन हीनानि दलिकानि तावद् ददाति, यावत् क्रोधतृतीयसंग्रहकिट्टिचरमा-ऽवान्तरकिट्टिः । अथवा भणितप्रकारेणैकचयदलं ज्ञात्वा चयाः परिगणनीयाः। तद्यथा-क्रोधतृतीयसंग्रहकिट्टथा द्विचरमा-ज्वान्तरकिट्टयामेकश्चयः प्रक्षिप्यते, त्रिचरमा-ऽवान्तरकिट्टौ द्वौ चयौ, एवं पश्चानुपूव्यैकोत्तरवृद्धया चयप्रक्षेपस्तावद् वाच्यः, यावद् लोभप्रथमसंग्रहकिट्टिप्रथमाऽवान्तरकिट्टिरिति कल्पयित्वा “सैकपदघ्नपदार्धमथैकाद्यङ्कयुतिः किल सङ्कलिताख्या” इत्यनेन करणसूत्रेण सर्वे चयाः प्राप्तव्याः । तत एकचयदलं सर्वचयैस्तावितव्यम् । गुणनफलं च सर्वचयदलं भवति । तच्च किट्टितया परिणमनाय गृहीतदलस्या-ऽनन्ततमभागमात्रं भवति । अथ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy