SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ प्रथमसमाधानस्थापना] किट्टिकरणाद्धाधिकारः [१६६ पूर्वतोऽनुवर्तमाना प्रथमसमाधानमाश्रित्य स्थापना किट्टयन्तरा-1 किट्टयनुभाल्पबहुत्व- गाल्पबहुत्वक्रमाङ्कः क्रमाङ्कः मानप्रथमसंग्रहकिट्टिद्वितीयावान्तरकिट्टयन्तरम् , , , , तृतीयावान्तरकिट्टिः " , , , तृतीयावान्तरकिट्टयन्तरम् " , , , चतुर्थावान्तरकिट्रि: मानप्रथमसंग्रहकिट्टयन्तरम् मानद्वितीयसंग्रहकिट्टि प्रथमावान्तर्राकट्टिः " " " , प्रथमावान्तरविदृयन्तरम "" "" द्वितीयावान्तरकिति: "" ", द्वितीयावान्तरकिट्टयन्तरम् " , , , तृतीयावान्तरकिट्रि: , , , , तृतीयावान्तरकिट्टयन्तरम् " , , , चतुर्थावान्तरकिट्टिः मानद्वितीयसंग्रहकिट्टयन्तरम् मानतृतीयसंग्रह किट्टिप्रथमावान्तरकिट्टि " , , , प्रथमावान्तरकिट्टपन्तरम " , , ,, द्वितीयावान्तरकिट्टिः " , , ,, द्वितीयावान्तरकिट्टयन्तरम् " , , ,, तृतीयावान्तरकिट्टि , , , , तृतीयावान्तरकिट्टयन्तरम् , , , ,, चतुर्थावान्तरकिट्टिः मानतृतीयसंग्रहकिट्टयन्तरम् मानक्रोधयोरन्तरम् तस्यां रसाविभागाः ४७स ३२ अ तस्यां रसाविभागा.१२८अ उस ६४ अ तस्यारसाविभागा:८१६२२४५स ६४ अ | तस्यां रसाविभागा: ८४°स १२८ अ तस्यां रसाविभागाः १०२४१४८स २५६ अ तस्यां रसाविभागाः४ अ५°स १२८ अ" तस्यां रसाविभागा:५१२५°स ५१२ श्र तस्यां रसाविभागाः ४५६स १०२४ अ तस्यां रसाविभागा:४०६६० २०४८ अ तस्यां रसाविभागाः १२८२स ३२ १२ ६४ अ१२ क्रोधप्रथमसंग्रहकिट्टिप्रथमावान्तरकिट्टिः तद्रसाविभागा:८१६२४स " , , , प्रथमावान्तरकिट्टयन्तरम् ४०६६ अ " , , , द्वितीयावान्तरकिट्टिः तस्यां रसाविभागा ५१२७स " , , ,, द्वितीयावान्तरकिट्रयन्तरम ८१६२ अ " , , , तृतीयावान्तरकिट्रि. तस्यां रसाविभागाः ६४अस! ,, , , , तृतीयावान्तरकिट्टयन्तरम् १६२८४ अ , , ,.,. चतुर्थावान्तरकिट्रिः तस्यां रसाविभागा:१६अस! ॐ ननु '३२१२' इत्यस्य कोऽर्थः ? उच्यते-द्वादश अकाराः पृथक् पृथक् स्थाप्याः, ततः परस्पर गुणयितव्याः । गुणनफलं च पुनर्वात्रिंशता गुणनीयम् । गुणकारेण प्राप्तम् ३२ अ१२ इति भवति । एवं यत्र यत्र 'अ' इत्यस्योपरि योऽङ्कः स्थापितो भवेत, तत्संख्यका अकाराः स्थापयितव्याः, ततः परस्परं गुणयितव्या. । षट्त्रिंशदधिकपञ्चशतोत्तरपञ्चषष्टिसहस्राणां च स्थाने 'अ' इति कल्प्यत इति तु प्राग दर्शितमेव । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy