SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ १७० ] खवगसेढी [ गाथा-६१-१३ किट्टयन्तरा-|किट्टयनुभापूर्वतोऽनुवर्तमाना प्रथमसमाधानमाश्रित्य स्थापना ल्पबहुत्व- गाल्पबहुत्व क्रमाङ्कः । क्रमाङ्कः क्रोधप्रथमसंग्रहकिट्टयन्तरम् १२८ अ१२ क्रोधद्वितीयसंग्रहकिट्टिप्रथमावान्तरकिट्टिः तस्यांरसाविभागाः२०४८२स ,, ,, ,, प्रथमावान्तरकिट्टयन्तरम् ३२७६८ अ " , , ,, द्वितीयावान्तरकिट्टिः तस्यां रसाविभागाः१०२४१६४स , , , , द्वितीयावान्तरकिट्टयन्तरम् " , , , तृतीयावान्तरकिट्टिः तस्यां रसाविभागा.१०२४४६६स ,, ,, ,, तृतीयावान्तरकिट्टयन्तरम् । , , , ,, चतुर्थावान्तरकिट्टिः तसाविभागा:२०४८असा क्रोधद्वितीयसंग्रहकिट्टयन्तरम् २५६ अ१२ क्रोधतृतीयसग्रहकिट्टिप्रथमावान्तरकिट्टिः तस्यां रसाविभागाः ८११११स , ,, ,, प्रथमावान्तरकिट्टयन्तरम ४ अरे ,, ,, द्वितीयावान्तरकिट्टिः तस्यारसाविभागाः ३२११३स , ,,, द्वितीयावान्तरकिट्टयन्तरम् ,, ,, ,, तृतीयावान्तरकिट्टिः तस्यां रसाविभागा:२४६१११ ,, ,, , , तृतीयावान्तरकिट्टयन्तरम् १६ अरे ,, ,, ,, ,, चतुर्थावान्तर किट्टिः तद्रसाविभागाः ४०९६१११°स क्रोधतृतीयसंग्रहकिट्टयन्तरम् २१९ क्रोधचरमावान्तरकिट्टि-लोभापूर्वस्पर्धकादिवर्गणान्तरम् | अ६८ लोभापूर्वस्पर्धकादिवर्गणा तद्रसाविभागाः ४४.२ ३५स (२) अथवा क्रोधस्य तृतीयसंग्रहकिट्टिचरमाऽवान्तरकिट्टिगतरसाऽविभागा येन गुणकारेण गुणिताः क्रोधस्यैवाऽपूर्वस्पर्धकप्रथमवर्गणागतरसाऽविभागा भवन्ति, स गुणकारः क्रोधस्य तृतीयसंग्रहकिट्टयन्तरं निगद्यते, तच्च क्रोधस्य द्वितीयसंग्रहकिट्टयन्तरतोऽनन्तगुणं भवति, तथा द्वितीयसंग्रहकिट्टयन्तरत एव प्रागुक्तस्वरूपं क्रोधचरमाऽवान्तरकिट्टिलोभा-ऽपूर्वस्पर्धकप्रथमवर्गणयोरन्तरमप्यनन्तगुणं भवतीति द्वितीयो विकल्पः । Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy