SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ १६८ ] मायालो भयोरन्तरम् मायाप्रथम संग्रह किट्टि प्रथमावान्तर किट्टिः 35 23 " " " "" "" "" " " 55 " 39 " 99 19 33 " " 19 " " "" 39 " ا मायाप्रथम संग्रहकियन्तरम् मायाद्वितीयसग्रह किट्टप्रथमावान्तर किट्टिः "3 " " " 33 12 23 21 " 39 19 "" ע 21 " 93 39 31 39 17 39 मायाद्वितीय संग्रह कियन्तरम् माया तृतीयसंग्रह किट्टिप्रथमावान्तर किट्टिः " " Jain Education International وا " " 32 23 39 ار पूर्वतोऽनुवर्तमाना प्रथमसमाधानमाश्रित्य स्थापना ,, प्रथमावान्तर क्रिट्टयन्तरम् द्वितीयावान्तर किट्टिः द्वितीयावान्तर किट्टयन्तरम् तृतीयावान्तर किट्टिः तृतीयावान्तर किट्टयन्तरम् चतुर्थावान्तर कट्टिः 35 23 " " " 95 "" " 95 35 "" ور 19 "" 99 "" 21 माया तृतीय संग्रह कियन्तरम् मायामानयोरन्तरम् मानप्रथम संग्रह किट्टि प्रथमावान्तर किट्टिः 59 " " प्रथमावान्तर किट्टियन्तरम् द्वितीयावान्तर किट्टिः द्वितीयावान्तर किट्टयन्तरम् तृतीयावान्तर किट्टिः तृतीयावान्तर किट्टयन्तरम् चतुर्थावान्तर कट्टिः " प्रथमावान्तर किट्टयन्तरम् द्वितीयावान्तर किट्टिः द्वितीयावान्तर किट्टयन्तरम् तृतीयावान्तर किट्टिः तृतीयावान्तर किट्टयन्तरम् चतुर्थान्तरकि 35 arrat प्रथमावान्तर किट्टयन्तरम् द्वितीयावान्तर कट्टिः *३२७६= ३ १२८ अ ११ स १०२४ तस्यां रसाविभागाः २ १२स २०४८ | तद्ररसाविभागाः ४०६६ अस ४०६६ तस्यां रसाविभागाः २५६ १३ स अ४ तस्यां रसाविभागाः २५६ अ १७ स ८१६२ तस्यां रसाविभागाः ३२ स १६३८४ तस्यां रसाविभागाः ८ १६स ३२७६८ तस्यां रसाविभागाः ४ अ२० स २ ४ तस्यां रसाविभागाः ८ अ २४स ६५५३६ = अ तस्यां रसाविभागाः ८ अस २ श्र तस्यां रसाविभागा १६ २६ स ४ अ तस्यां रसाविभागाः ६४ २७ स १६ अ ३२ अ तद्ररसाविभागाः २०४८ ३४ स ८ अ तद्ररसाविभागाः १६३८४ ३ स [ गाथा - ११-१३ किट्टयन्तरा । किट्ट्यनुभा ल्पबहुत्व- गाल्पबहुत्वक्रमाङ्कः क्रमाङ्कः ४० For Private & Personal Use Only १० ११ १२ ४१ १३ १४ १५ ४२ १६ १७ १८ xxx ४३ ४४ १६ १३ १४ १५ १६ १७ १८ १६ २० २६ * लोभतृतीयसंग्रह किट्टिसत्कचरमा ऽवान्तर किट्टिगता रसाविभागा २५६ अस' इति भवन्ति । ते च '३२७६८ अ'' इत्यनेन गुणकारेण गुणिता मायाप्रथम संग्रह किट्टिसत्कप्रथमा-ऽवान्तर किट्टिगतरसाविभागाः ‘१२८ अ ११स' इति जाताः । तेन '३२७६८ अ' इत्येतद् मायालो भयोरन्तरम् । तच्च प्राग्दर्शितलोभ तृतीय संग्रह कियन्तरतोऽनन्तगुणं भवति, द्विकस्या- ऽनन्तत्वेन परिकल्पनात् । * षट्त्रिंशदधिकपञ्चशतो त्तरपञ्चषष्टिसहस्राणां स्थाने 'अ' इति कल्प्यते । २१ २२ २३ २४ २५ www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy