SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ प्रथमसमाधान स्थापना ] किट्टिकरणाद्धाधिकारः [ १६० किट्टयन्तरा-किट्टयनुभापूर्वतोऽनुवर्तमाना प्रथमसमाधानमाश्रित्य स्थापना ल्पबहुत्व- गाल्पबहुत्व क्रमाङ्कः । क्रमाङ्कः लोभप्रथमसंग्रहकिट्टितृतीयावान्तरकिट्टिः तस्यां रसाविभागाःस " " " , तृतीयावान्तरकिट्टयन्तरम् , , , , चतुर्थावान्तरकिट्टिः x तस्यां रसाविभागाः ६४स लोभप्रथमसंग्रहकिट्टयन्तरम् ३२ अरे लोभद्वितीयसंग्रहकिट्टिप्रथमावान्तरकिट्टि तस्यां रसाविभागाः २०४८ अरेस "" " , प्रथमावान्तरकिट्रयन्तरम १६ " " " , द्वितीयावान्तरकिदिः तस्यां रसाविभागाः १२७६८अस " " " , द्वितीयावान्तरकिट्टयन्तरम " , , , तृतीयावान्तरकिट्टि तस्यां रसाविभागाः १६अस | , , , , तृतीयावान्तरकिट्टयन्तरम् " , , , चतुर्थावान्तरकिाट्टः तस्यां रसाविभागाः १०२४ अस लोभद्वितीयसंग्रहकिट्टयन्तरम् ६४ अरे लोभतृतीयसंग्रहकिट्टिप्रथमावान्तरकिट्टिः तस्यां रसाविभागा: अस " " ," प्रथमावान्तरकिट्टयन्तरम् १२८ , , , ,, द्वितीयावान्तरकिट्टि तस्यां रसाविभागाः१२८असा " , , ,, द्वितीयावान्तरकिट्टयन्तरम् २५६ " , , ,, तृतीयावान्तरकिट्टि तस्यांरसाविभागाः२२७३८अस " , , , तृतीयावान्तरकिट्टयन्तरम् ५१२ , , , , चतुर्थावान्तरकिट्टः तस्यारसाविभागाः २५६अस लोभतृतीयसंग्रहकिट्टयन्तरम् A१६३८४ अ * एकैकस्यां सग्रहकिट्टी त्राण्यवान्तरकिट्टयन्तराणि भवन्ति, चतसृणामवान्तरकिट्टीनां परिकल्पनात्। * एकैकस्यां संग्रहकिट्टी चतस्रो-ऽवान्तरकिट्टयः कल्पिताः । इह सर्वसंग्रहकिट्टिष्ववान्तरकिट्टयो मिथस्तुल्या न भवन्ति, किन्तु ग्रन्थगौरवभयाद् असत्कल्पनया तुल्याः परिकल्पिताः, अन्यथा लोभप्रथमसंग्रहकिट्टिसकसकला-ऽवान्तरकिट्टित क्रोधतृतीयसंग्रहकिट्टिसत्कसर्वा-ऽवान्तरकिट्टयः संख्येयगुणाः कल्पयितव्याः, लोभप्रथमसंग्रहकिट्टिमक सर्वा-ऽवान्तरकिट्टितः क्रोवतृनोयसंग्रह किट्टिसत्कसकलावान्तरकिटोनां संख्येयगुणत्वस्य वक्ष्यमाणत्वात् । A लोभद्वितीयसंग्रहकिट्टिसकचरमाऽवान्तरकिट्टी रसाविभागा: १.२४ अ3 स' इति भवन्ति, ते च '१६३८१ 43' इत्यनेन गुणिता लाभतृतीयसंग्रइकिट्टिमत्कचरमाऽत्रान्तरकिट्टिगता रसाविभागाः '२५६ अस' इति जाताः। तेन १६३२५ अ' इत्येतद् लाभतृतोयसग्रहकिट्टयन्तरं भवति । -न्यासः-लोभततीयसंग्रहकिट्टि चरमावान्तरकिट्टिरसाविभागाः = १०२४ 43 1 (द्वितीयसंग्रहकिट्टिचरमा बान्तरकिट्टिरसाविभागा:)४१६३८४ अरे 3 १०२४४१६३८४ अस = १६.७७२१६ अस तथा लोमतृतीयसंग्रहकिट्टयन्तरम् = १६३८४ अ' - ६४ २ ( द्वितीयसंग्रहकिट्टयन्तरम् )x १२% x २५६४५१२ ( - परस्परगुणित तोयसंग्रहकिट्टयवान्तरकिट्टयन्तराणि) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy