SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ १५६ aar [ गाथा-६६-६ मानस्य द्वितीय संग्रह किट्टिसत्कचरमावान्तरकिट्टितो मानस्य तृतीयसंग्रह किट्टिसत्कप्रथमावान्तर कट्टिगतरसाऽविभागा अनन्तगुणा भवन्ति ततोऽपि तृतीयसंग्रह किट्टिसत्कद्वितीयाsaान्तर किट्टौ रसाविभागा अनन्तगुणा भवन्ति । एवमुत्तरोत्तरावान्तरकिट्टौ अनन्तगुणक्रमेण रसाऽविभागास्तावद्वक्तव्याः, यावन्मानस्य तृतीयसंग्रह किट्टिसत्कचर माज्यान्तर किट्टिगतरसाविभागाः । मानस्य तृतीयसंग्रह किट्टिसत्कचरमावान्तर किट्टिगतरसाऽविभागतः क्रोधस्य प्रथमसंग्रह किसिकप्रथमा - Saन्तरकिट्टी रसाऽविभागा अनन्तगुणा भवन्ति । ततः क्रोधप्रथम संग्रह किट्टिसत्कद्वितीया-वान्तरकि रसाऽविभागा अनन्तगुणा भवन्ति । एवमुत्तरोत्तरा-वान्तरकिट्ट (वनन्तगुणक्रमेण रसाऽविभागास्तावद्वक्तव्याः यावत् क्रोधप्रथम संग्रह किट्टि सत्कचरमावान्तर किट्टिगतरसाऽविभागाः । क्रोधप्रथम संग्रह किट्टिसत्कचरमाऽवान्तरकिट्टिगतरसाऽविभागतः क्रोध द्वितीय संग्रह किट्टि सत्कप्रथमाऽवान्तरकिट्टौ रसाऽविभागा अनन्तगुणा भवन्ति, ततोऽपि क्रोधद्वितीय संग्रह किट्टिसत्कद्वितीया-ज्वान्तरकिट्टौ रसाऽविभागा अनन्तगुणा वर्तन्ते । एवमुत्तरोत्तरायान्तर किडावनगुणक्रमेण रसाऽविभागास्तावदभिधातव्याः यावत् क्रोध द्वितीय संग्रह किट्टिसत्कचरमा-वान्तर किट्टिगतरसा -ऽविभागाः । क्रोधद्वितीय संग्रहकट्टसत्कच (मा ज्यान्तरविट्टिगतरसाऽविभागतः क्रोधतृतीय संग्रह किट्टि - सत्कप्रथमावान्तरकि रसाऽविभागा अनन्तगुणा भवन्ति, ततोऽपि क्रोध तृतीय संग्रह किट्टिसक्कद्वितीयावान्तरकिट्टौ रसाऽविभागा अनन्तगुणा वर्तन्ते । एवमुत्तरोत्तराध्वान्तर किड्डावनन्तगुणक्रमेण रसाऽविभागास्तावद्वक्तव्याः यावत् क्रोध तृतीय संग्रह किट्टिसकर मात्रान्तरकिट्टिगतरसाविभागाः । अपूर्वस्पर्धक प्रथमवर्गणायां क्रोध तृतीय संग्रह किड्डित्कचरमा ऽवान्तरकिट्टिनोऽनन्तगुणा रसाऽविभागा अनुक्तसिद्धाः, किट्टिगताऽनुभागस्य स्पर्धकाऽनुभागतोऽनन्तगुगहीनत्वदर्शनात् । उक्तं च कषायप्राभृतचूर्णो- 'पढमसमए णिव्वत्तिदाणं किट्टीणं तिव्वमंददाए अप्पाबहुअं वत्तइस्साम । तं जहा - लोभस्स जहण्णिया किट्टो धोवा, विदिया किट्टी अनंतगुणा । एवमणंतगुणाए सेढीए जाव पढमाए संगहकिट्टीए चरिम किहि त्ति । तदो विदियाए संगह किट्टीए जहण्णिया किट्टी अनंतगुणा । एस गुणगारो बारसहं पि संगह किट्टीणं सत्थाणगुणगारेहिं अनंतगुणो । विदियाए संगह किट्टीए सो चैव कमो जो पढमाए संगहकिट्टीए । तदो पुण विदियाए च तदियाए च संगहकिट्टीणमंतरं तारिसं चेव । एवमेदाओ लोभस्स तिण्णि संगह किट्टीओ । लोभस्स तदियाए संगहकिट्टीए जा चरिमा किट्टी, तदो मायाए जहण्णकिट्टी अणंतगुणा । Jain Education International " For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy