SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ . [ गाथा-६३. ११८] खबगसेढी न्यासः-द्वितीयस्पर्धकादिवर्गणायां हीयमानाश्चयाः (२-१)४४ =१४४ द्वितीयस्पर्धकादिवर्गणायां हीयमाना: परमाणवः=४४८ तृतीयस्पर्धकादिवर्गणायां हीयमानाश्चयाः = (३-१)४५ %3D२४४ तृतीयत्पर्धकादिवर्गणायां हीयमाना परमाणवः =८४८ एवं शेषस्पर्धकप्रथमवर्गणायां हीयमानपरमाणवो भावनीयाः । अथ प्रथमस्पर्धकप्रथमवर्गणासत्कसकलपरमाणुस्थितसर्वरसाविभागाः परमाणुसंख्यया षट्पश्चाशदुत्तरद्विशतरूपया गुणिता एकपरमाणुस्थितैकलक्षरसाविभागाः षट्पञ्चाशल्लक्षोत्तरद्विकोटिमिताः (२५६ ४ १,००,००० = २,५६,०००००) भवन्ति । द्वात्रिंशत्परमाणुगुणितैर्द्विगुणैः प्रथमस्पर्धकप्रथमवर्गणासत्कैकपरमाणुगतैकलक्षरसाविभागैन्युना द्विगुणाः प्रथमस्पर्धकप्रथमवर्गणासत्कसकलपरमाणुस्थितषट्पञ्चाशल्लक्षोत्तरद्विकोटिरसाविभागा द्वितीयस्पर्धकस्य प्रथमवर्गणायां भवन्ति, तथा चतुःषष्टिपरमाणुगुणितैस्त्रिगुणैः प्रथमस्पर्धकप्रथमवर्गणासत्कैकपरमाणुस्थितैकलक्षरसाविभाग न्यू नास्त्रिगुणाः प्रथमस्पर्धकप्रथमवर्गणा सत्कसकलपरमाणगतपटपञ्चाशल्लक्षद्विकोटिरसाविभागास्तृतीयस्पर्धकप्रथमवर्गणायांभवन्ति, प्रथमद्विगुणहानौ प्रथमस्पर्धकप्रथमवर्गणागतपरमाणुतो विवक्षितस्पर्धकप्रथमवर्गणायां यावन्तः परमाणवो हीयन्ते, तावद्गुणितैः, यावतिथं प्रथमद्विगुणहानिसत्कं विवक्षितं स्पर्धकं भवति, तत्संख्यागुणैः प्रथमस्पर्धकप्रथमवर्गणासत्कैकपरमाणुगतरसाविभाग न्यूनाः, यतितमं विवक्षितस्पर्धकं भवति तत्संख्यागुणाः प्रथमस्पर्धकप्रथमवर्गणासत्कसकलपरमाणुगतसकलरसाविभागा विवक्षितस्पर्धकप्रथमवर्गणासत्कसर्वपरमाणुस्थितसकलरसाविभागा भवन्तीति व्याप्तेरुक्तत्वात् । न्यास :द्वितीयस्पर्धकप्रथमवर्गणायां सकलरसाविभागा = २ x २५६००.८०-१३२ ४ (२४ १००.००)} =५१२०००००-१३२४००००००} =५१२०००००-६४००००० =४४८००००० दृतीय , " = ३ ४ २५६०००००-१६४४ (३ x १०००००)} =७६८०००००-१६४४३०००००} = ७६८०००००-१६२००००० =५७६०००००.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy