SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ jeuoneujaju uoneonp3 uier खवगसेढो] यन्त्रकम्-१२ (चित्रम्-१२) [ १११ असत्कल्पनया पूर्वस्पर्धकानां रचना ण हा निः । द्वितीयद्विगुणहानिः तस्यामसत्कल्पनया सर्वसंख्यया स्पर्धकानि चत्वारि (४), षोडश (१६) वर्गणाः, षट्त्रिंशदधिकै कत्रिंशच्छ तसंख्याकाः ( ३१३६) तस्यां कर्मप्रदेशाः १५६८ कर्मप्रदेशाः, परमार्थतस्तु स्पर्धकानि वर्गणाः कर्मप्रदेशाचा ऽनन्ता भवन्ति । ग -कर्मप्रदेशाः, उत्तरोत्तरवर्गणायाञ्च ते एकैकचयन हीना । | अन्तरम् अन्तरम् अन्तरम Auo asn leuosied PRIDIOH कर्मप्रदेशाः २५६ र०१००००० कर्मप्रदेशाः २४८ २०१००००१ कर्मप्रदेशाः २४० र०१००००२ कर्मप्रदेशाः २३२ र०१००००३ ९९,९९७ रसा० कर्मप्रदेशाः २२४ र०२००००० कर्मप्रदेशाः २१६ २०२००००१ कर्मप्रदेशाः २०८ २०२००००२ कर्मप्रदशा. २०० २०२००००३ ९९, ९९७ रसा० कर्मप्रदशाः १९२ र०३००००० कर्मप्रदेशाः १८४ र०३००००१ कर्मप्रदेशाः १७६ र०३००००२ कर्मप्रदेशाः १६८ र०३००००३ ९९, ९९७ रसा० कर्मप्रदेशाः १६. र० ४००००० कर्मप्रदेशाः १५२ २०४००००१ कमंप्रदेशा: १५४ र०४००००२ कर्मप्रदेशाः १३६ कर्मप्रदेशा. १२८ र०५००००० कर्मप्रदेशा. १२४ र० ५००००१ कर्मप्रदेशाः १० र०५०.००२ कर्मप्रदशा ११६ | प्रथम प ध क म् | | द्विती य प ध कम् | तृ ती यस ध क म् || च तु थ स प्रथमम्पकम सङ्केतस्पष्टीकरणम्१=प्रथमवर्गणा । २=द्वितीयवर्गणा। र०-एकप्रदेशे रसाविभागाः रसा-रसाविभागाः ३=तृतीयवर्गणा। ४-चतुर्थवर्वाणा। www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy