SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ [ गाथा-६३ ११०] खवगसेढी सम्प्रत्यनन्तरोक्तकरणेन द्वितीयद्विगुणहानिगतप्रथमादिवर्गणासु कर्मप्रदेशा निरूप्यन्ते-- द्वितीयद्विगुणहानिगतप्रथमवर्गणायां परमाणवः = (१x१६)+3 १५६८ १२ +3 १५६८.४४ ४६ तत उत्तरोत्तरवर्गणायामेकैकचयेन परमाणवो हीना हीनतरा वक्तव्याः, चयस्तु चतुष्परमाणुप्रमितः प्रथमविकल्पवत् साध्यः । एवं शेषद्विगुणहान्योः प्रथमादिवर्गणासु कर्मप्रदेशाः साधयितव्याः। ___ अथवा द्वितीयविकल्पमाश्रित्यकैकद्विगुणहानिगतपरमाणून प्राप्य वक्ष्यमाणप्रकारेण प्रथमादिवर्गणासु कर्मप्रदेशा अभिधातव्याः । तत्तद्विगुणहानिगतपरमाणवः पदेन विभक्तव्याः । लब्धिश्च मध्यमधनं भवति । मध्यमधनं पुनरेकोनपदार्धन्यूनाभ्यां द्वाभ्यां द्विगुणहानिभ्यां विभज्यते, तदा तत्तद्विगुणहानिगतचयः प्राप्यते । चये तु द्विगुणहानिद्वयेन गुणिते तत्तद्विगुणहानिसत्कप्रथमवर्गणागतपरमाणवः प्राप्यन्ते, तत उत्तरोत्तरवर्गणायामकैकचयेन हीनाः परमाणवो वक्तव्याः । पदं चाऽत्र द्विगुणहानिमात्रं बोध्यम् । न्यास: मध्यमवनम तत्तद्विगुणहानिगतसकलपरमाणवः पदम् चयः = मध्यमधनम द्व द्विगुणहानी _ पदम्-१ २. तत्तद्विगुणहानिगतप्रथमवर्गणायां परमाणवः = चयः ४ व द्विगुणहानी उत्तरोत्तरवर्गणायामेकैकचयेन परमाणवो हीना वक्तव्याः । अनया रीत्याऽङ्कतः प्रथमद्विगुणहानिगतप्रथमादिवर्गणासु कर्मप्रदेशाःप्रथमद्विगुणहानी सकलपरमाणवः = ३१३६ मध्यमधनम् --३१३६ चयः (२४१६) - १६-१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy