SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ पूर्वस्पर्धकगणितविभागः ] अनिवृत्तिकरणाधिकारः [१०६ न्यास: नानाद्विगुणहानयः-इष्टद्विगुणहानिः विवक्षितद्विगुणहान्यां परमाणवः = चरमद्विगुणहानिपरमाणवः (२) प्रकृते-ऽङ्कतः प्रथमद्विगुणहान्यां प्रदेशाः = ३६२४ (२४-१ = ३६२४(२)3 = ३६२४ (२x२x२) = ३६२४८ = ३१३६ द्वितीयद्विगुणहान्यां प्रदेशाः == ३६२४ (२)४-५ ३६२४ (२)२ = ३६२४(२४२) = ३६२४४ = १५६८ तृतीयद्विगुणहान्यां परमाणवः = ३६२४ (२)४-3 = ३६२४(२) = ३६२४२ = ७८४ विवक्षितद्विगुणहानिगतप्रथमादिवर्गणासु कर्मपरमाणूनां निरूपणम्-द्विगुणहानि त्रिचतुर्भागीकृत्यैकरूपस्य चतुर्मागं संकलय्य सङ्कलितेन तद्विगुणहानिगतपरमाणुषु विभक्तेषु तद्विगुणहानिगतप्रथमवर्गणासत्काः परमाणवः प्राप्यन्ते इति करणम् ।। अनेन करणेन प्रथमद्विगुणहानिगतप्रथमादिवर्गणासु कर्मप्रदेशा निरूप्यन्ते न्यास: विवक्षितद्विगुणहानिगतप्रथमवर्गणायां परमाणवः तद्विगुण हानिगतपरमाणवः ( द्विगुणहानिः) प्रकृतेऽङ्कतः प्रथमद्विगुणहानिगतप्रथमवर्गणायां परमाणवः = . ३१३६ (x १६) + ३१३६ १२+ ३१३६ - ३१३६ -४४ ४६ उत्तरोत्तरवर्गणायामेकैकचयेन परमाणवो हीयन्ते, चयस्त्वष्टपरमाणुमात्रः प्रथमविकल्पवत् साधनीयः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy