SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ १०८ ] प्रथमं स्पर्धक द्विगु०. चयः, वर्गणा - प्र० द्वि० तृ० च० प्रथमा ८ परमाणवः - २५६, २४८, २४०, २३२ १२८, १२४,१२०,११६ ६४, ६०, ६०, ५८ द्वितीय ४ तृतीया २ चतुर्थी १ ३२, ३१, ३०, २६ द्वितीयं स्पर्ध तृतीयं स्पर्धकम् चतुर्थ स्पर्धक प्र० द्वि० ० च० प्र० द्वि० ० च० प्र० द्वि० तृ० च० २२४,२१६, २०८, २०० १६२, १८४, १७६, १६८१६०, १५२, १४४, १३६ ११२, १०८, १०४,१००६६, ६२,८४८०, ७६,७२, ६८ ५६, ५४, ५०, ५०४,४६, ४४, ४२ ४०, ३८, ३६, ३४ २८, २७, २६, २५ २४, २३. २२.२१२०, १६, १८, १७ " सम्प्रति प्रकारान्तरेणैषैव वक्तव्यता प्रदश्यते— कर्मप्रदेशादीनामसत्कल्पना पूर्ववत् कर्तव्या । न्यास: " प्रस्तुतेऽङ्कतो aarसेढी सत्तागत- सर्वपरमाणूनां वर्गणास्पर्धकादीनि दर्शयन्त्रकम् - " अन्तिमद्विगुणहानौ परमाणवः - नानाद्विगुणहानि संख्याप्रमाणद्विकानां परस्परं गुणनं कृत्वा गुणिततो रूपं विशोध्या - ऽवशिष्टेन सत्तागतपरमाणवो विभक्तव्याः, लब्धौ प्राप्यमाणपरमाणवश्वरमद्विगुणहानिसत्का भवन्ति । एतदुक्तं भवति — सत्कर्मणि यावत्यो द्विगुणहानयो भवन्ति, तावन्ति द्विकानि स्थापयितव्यानि । ततो द्विकानि परस्परं गुणयितव्यानि गुणिततो रूपं विशोध्या - ऽवशिष्टेन सत्तागतपरमाणवो विभक्तव्याः, लब्धिस्तु चरमद्विगुणहानिगतसकलपरमाणुराशिर्भवति । Jain Education International अन्तिम द्विगुणहानिगत परमाणवः "" 13 = = सत्तागतपरमाणवः द्विगुणद्दानयः (२) ५८८० (२) ४-१ ५८८० (२x२x२x२) - १ ५८८० १६-१ ३६२ [ गाथा - ६३ -१ शेषासु द्विगुणहानि परमाणुनामुपलब्धिः -- पूर्वानुपूर्व्या यतितमद्विगुणहान्याः परमाखवो ऽभिप्रेता भवन्ति, तावत्संख्यान्यूननानाद्विगुणहानिसंख्या प्रमाणद्विकानि मिथो गुणयित्वा गुणितैश्वरमद्विगुणहानिगतपरमाणवो गुण्यन्ते, तदा निरुक्तद्विगुणहानिगतपरमाणवो लभ्यन्ते । भावार्थः पुनरयम्-य - यतितमद्विगुणहानेः परमाणवो ऽभिप्रेता भवेयुः तावतीं संख्यां नानाद्विगुणहानितो व्यवकलय्या - sवशिष्टा यावती संख्या भवति, तावन्ति द्विकानि स्थापयित्वा परस्परं गुणयितव्यानि गुणनफलं च पुनश्वरम द्विगुणहानिगतपरमाणुभिर्गुण्यते, तदा विवक्षितद्विगुणहानिगतपरमाणवः प्राप्यन्ते । For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy