SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ ६२ ] गढी (iii) पुरुषवेदस्य बन्धोदयौ व्यवच्छिद्यमानौ व्यवच्छिन्नौ । . (iv) केचित् बन्धोदयाभ्यां सहैवौदीरणा व्यवच्छिन्ना भवतीति मन्यन्ते । (v) के चिदाहुः - पुरुषवेदस्य बन्धः प्राग् व्यवच्छिद्यते, तत उदयः । (vi) पुरुषवेदस्य जघन्य स्थित्युदयो जघन्यानुभागोदयो गुणितकर्माशस्य चोत्कृष्ट प्रदेशोदयो भवति । (vii) स्थितिबन्धः पुरुषवेदस्याष्टवर्ष प्रमाणः । चतुष्कस्य षोडशवार्षिकः । [ गाथा-५८ (viii) 25 99 (ix) शेषाणां षणां कर्मणां स्थितिबन्धः संख्यातवार्षिकः । (x) घातिकर्मणां स्थितिसत्त्वं संख्येयानि वर्षाणि (xi) अघातिनां चाऽसंख्येयानि वर्षाणि । (११) ततोऽश्वकर्णकरणाद्वाप्रारम्भः, पुरुषवेदस्य बद्धनूतनदलं यथागमं प्रतिसमयं संक्रमयति । पुरुपवेदस्य चरमोदयस्थितिमनुभूयाऽश्वकर्णकरणाद्वायां प्रविशति । तत्राऽश्वकर्णकरणाद्वायाः प्रथमसमयात् पुरुषवेदस्य समयोना - ऽऽवलिकाद्वयेन बद्धनूतनदलं संज्वलनक्रोधे संक्रमयन् तावता कालेन सर्वथा क्षपयति । तत्र पुरुषवेदक्षपणाचरमसमये पुरुषवेदस्य जघन्यस्थितिसत्कर्म जघन्याऽ-नुमागसत्कर्म जघन्ययोगिना बद्धपुरुषवेददलिकस्य जघन्य प्रदेश सत्त्वं भवति । उक्तं च कषायप्राभृतचूर्णी- 'पुरिसवेदस्स जहण्णडिदिविहत्ती कस्स ? पुरिसवेदखवयस्स चरमस मयअणिल्लेविदपुरिस वेदस्स । XXXX पुरिसवेदस्स जहण्णाणुभागसंतकम्मं कस्स? पुरिसवेदेण उवदिस्स चरिमसमयअसंकामयस्स । XXX X पुरितवेदस्प जहण्णयं पदेस संतकम्मं कस्स ? चरिमसमयपुरिसवेदोदयक्खवगेण घोलमाणजहण्णजोगडा वहमाणे जं कम्मं बद्धं तं कम्ममावलिय समयअवेदो संक्रामेदि । जत्तो पाए कामेदि, तत्तो पाए सो समयपबडो आवलियाए अक्रम्मं होदि । तदो एगसमयमोक्किदूण जहण्णयं पदेससंतठाणं |" इति । तदानीं च स्वबन्धचरमसमयेन बद्धं पुरुषवेदं निःशेषतः सर्वसंक्रमेण संक्रमयतो जन्तोः पुरुषवेदस्य जघन्यः स्थितिसंक्रमो ऽनुभागसंक्रमश्च भवति । उक्तं च कषायप्राभृतचूर्णी -' कोहसंजणस्स जहणडिदिसंकमो कस्स ? खवयस्स को संजलणस्स अपमिहिदिबंधचरिमसमयसंहमाणयस्स तस्स जहण्णयं, एवं माणमायासंजलणपुरिसवेदाणं । x x x x कोहसंजलणस्स जहण्णाणुभागसंकामओ को होइ ? चरिमाणुभागवंध चरिमसमयअणिल्लेवगो, एवं माणमायासंजलणपुरिसवेदाणं ।" इति तथैव कर्मप्रकृतिचूर्णावपि - "ततो पुरिसवेदं खवेति, तस्स समयूणदुआवलियबंधो सव्वजन्नगो ठितिसंकमो लग्भति । अंतरकरणे कए उवरि जासि घातिकम्माणं जहिं जहण्णगो द्वितिसंकमो भणितो, तासिं अप्पप्पणो द्वाणे तहिं जहण्णाणुभागसंकमो ।” Jain Education International तदानीमेव कर्मप्रकृतिचूर्णौ जघन्य प्रदेश संक्रमोऽप्युक्तः । तथा च तद्ग्रन्थः- “पुरिसको हमाणमाया संजलणाणं 'घोलमाणेणं' ति जहण्णगजोगिणा ' चरिमबद्धस्स' For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy