SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ खवगसेढी ] li Jain Education International {ffecule /// यन्त्रकम् - १० (चित्रम् - १० ) अश्वकर्णकरणाद्धायाश्चित्रम् [ ९४ संक्षेपतो विवरणम् - अस्मिंश्चित्रेऽश्वस्य कर्णो दर्शितः, स च मध्यभागे बाहल्यतः प्रभूतः, ततो हीनो हीनतरः, एवमेवाऽश्वकरणाद्धायां प्रथमे ऽनुभागखण्डे विनाशिते संज्वलनक्रोधादीनां क्रमशः सत्तागतो ऽनुभागो हीनो हीनतरः भवति । इहा- ऽश्वकर्णोऽनन्तगुणक्रमेण हीनो हीनतरो न सम्भवति, किन्तु विशेषहीनः संख्यातगुणहीनो वा सम्भवति, तेन सादृश्यं केवल ही नत्वहीनतरत्वाद्यापेक्षया बोध्यम्, न त्वनन्तगुणहीनत्वाद्यपेक्षया । “लोभवेदनकालस्याद्यत्रिभागोऽश्वकर्णकररणाद्धा, यथा ह्यश्वकरणातले बहुस्थूलः क्रमेणाऽपकर्षतो यावदन्तं तावतरूपस्तथा वस्थितस्योपशम कस्योपरितनस्थितेः पूर्वत्पद्धकानामवतया विधानेन तदाकृतिभावादनुभागोऽश्वकर्ण इवाश्वकर्णस्तस्य करणाद्धेति ।" इति श्रीमुनिचन्द्रसूरिपाद. श्रीशतकचूरिपटिप्पने ऽश्वकर्णकरणाद्वार्थो व्याख्यातः सोऽपि नाऽत्र विरुध्यते क्षपकैण्यपूर्वकानां निर्वृत्तेः । For Private & Personal Use Only लेभिः माया मान : क्रोधः www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy