SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ षोडशप्रकृतिक्षपणा ] अनिवृत्तिकरणाधिकारः [६४ तु परस्परं सदृशः, ततो-ऽनन्तगुणो वीर्यान्तरायस्य । अनेन क्रमेणा-ऽनुभागबन्धा-ऽल्पबहुत्वस्य सद्भावात् मनःपर्यवज्ञानावरण-दानान्तराययोर्बन्धे-ऽनुभागस्याऽवधिज्ञानावरणादितोऽनन्तगुणहीनत्वात् प्रथमं तयोरनुभागो देशघाती बध्यते,ततः परं प्रतिसमयमवधिज्ञानावरणादीनामनुभागोऽनन्तगुणेन हीयमानः सन् स्थितिखण्डपृथक्त्वे गतेऽवधिज्ञानावरणा-ऽवधिदर्शनावरण-लाभान्तरायाणामनुभागो देशघाती बध्यते । एवंक्रमेण श्रुतज्ञानावरणादीनामपि देशघात्यनुभागबन्धो व्युत्पादनीयः। असंख्येयसमयप्रबद्धोदीरणाप्रभृतयो यन्त्रके दर्श्यन्ते । यन्त्रकम् (१) चरमा-ऽल्पबहुत्वतः स्थितिखण्डसंख्यसहस्रेषु | असंख्येयसमयप्रबद्धोदीरणा जायते । गाथा-३८ गतेषु (२) ततः स्थितिखण्डसंख्यातसहस्रेषु गतेषु कषायाष्टकं क्षपयितुमारभते । गाथा-३८ कपायाष्टकं सर्वथा क्षीणम् , नवरमावलिकामात्रमव शिष्यते । गाथा-३८ (१) तदानीं कषायाष्टकस्य जघन्यस्थितिसंक्रमः । (२) तदानीमेव गुणितकर्मा शस्योत्कृष्ट प्रदेशसंक्रमः। ___ आवलिकामात्रं सत्कर्म स्तिबुकेन संक्रमयति । स्थावरादीः षोडशप्रकृतीः क्षपयितुमुपक्रमते । गा.-३६ , , सर्वथा विनाशयति । गा.-३६ नवरमावलिकामानं नासां सत्त्वमवशिष्यते। (१) तदानीं तासां जघन्यस्थितिसंक्रमः । (२) तदानीमेव यथागमं गुणितकर्मा शस्योत्कृष्ट प्रदेशसंक्रमः । श्रावलिकां स्तिबुकेन संक्रमयति । दानान्तरायमनःपर्यवज्ञानावरणयोरसो देशघातो बध्यते । गाथा-४० लाभान्तरायावधिज्ञानावधिदर्शनावरणानां रसो देशघाती बध्यते। श्रुतज्ञानावरणाऽचक्षुर्दर्शनावरणभोगान्तरायाणां रसो देशघाती बध्यते। चक्षुर्दर्शनावरणस्य रसो देशघाती बध्यते । (१०) , . , . उपभोगान्तरायमतिज्ञानावरणयो रसो देशघाती बध्यते। (११), " " वीर्यान्तरायस्य रसो देशघाती बध्यते । माथा-४१ (८) . . . . , Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy