SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Jain Education International गाथा-३७] भागः For Private & Personal Use Only यन्त्रकम् नामगोत्रयोः ज्ञानावरणादीनाम् मोहनीयस्य अल्पबहुत्वम् (१०) ततःस्थितिबन्धसंख्यसहस्रेषु गतेपुबन्धः | पल्या-ऽसंख्य-| पल्या-ऽसंख्य- पल्यसंख्य- (१) नामगोत्रयोः स्थितिबन्धः स्तोकः गाथा भागः भागः भागः | (२) ततो ज्ञाना० असंख्यगुणः ३३ इतः प्रभृत्यसं. (३) ततो मोहनीयस्या-ऽसंख्यगुणः । ख्यगुणहीनः (११), (११) " " " " "पल्या-ऽसंख्य-| पल्या-ऽसंख्य- पल्या-ऽसंख्यभागः । (१) नामगोत्रयोर्बन्धोऽल्पः । सत्त्वं तु भागः इतः प्रभृत्यसं- (२) ततो ज्ञाना असंख्यगुणः । साग०स ख्यगुणहीनः । (३) ततो मोहस्या ऽसंख्यगुणः। हस्रपृथक्त्वम् अधोमोहबन्धो- - । (१) नामगोत्रयोः स्थितिबन्धोऽल्पः। गाथाऽसंख्यगुणहीन (२) ततो मोहनीयस्या-ऽसंख्यगुणः। | ३४ एकप्रहारेण (३) ततो ज्ञाना० असंख्यगुणः । (१३) " " " " अधो मोहबन्धो--- (१) मोहनीयस्य स्थितिबन्धोऽल्पः। 'गाथाऽसंख्यगुणहीन (२) ततो नामगोत्रयोरसंख्यगुणः। | ३४ । एकप्रहारेण (३) ततो ज्ञाना० असंख्यगुणः। । १४) " " " " | नामगोत्रयोः घातित्रयस्य वेदनीयस्य मोहनीयस्य अल्पबहुत्वम् उपरि वेद (१) मोहनीयस्य बन्धोऽल्पः। नीयबन्धोऽ (२) ततो नामगोत्रयोरसंख्यगुणः । संख्यगुण (३) ततो ज्ञाना० असंख्यगुणः। ---- -- एकप्रहारेण । (४) ततो वेदनीयस्या-ऽसंख्यगुणः। अधो ज्ञानाव नामगोत्रतो (१) मोहनीयस्य स्थितिबन्धः स्तोकः रणादिबन्धोऽ विशेषाधिकः (२) ततो घातित्रयस्था-ऽसंख्यगुणः । संख्यगुणहीन (३) ततो नामगोत्रयोरसंख्यगुणः । एकप्रहारेण (४) ततो वेदनीयस्य विशेषाधिकः । (१०), " , सत्त्वम्। २०७० सा० । 3800 साल ।४ सा०। असज्ञिबन्धतुल्यमित्यर्थः । गा-३७ .ततः स्थितिबन्धवत् स्थितिसत्कर्म तावद् वक्तव्यम् , यावत् पञ्चदशस्थानोक्तमल्पबहुत्वं न प्राप्येत । खवगसेढी www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy