SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Jain Education International 09 । For Private & Personal Use Only यन्त्रकम् (i) अनिवृत्तकरणप्रथमसमये देशोपशमनानिधत्तिनिकाचनाकरणानि व्यवच्छिन्नानि । (ii) , स्थितिबन्धो-ऽन्तःसागरोपमकोटिप्रमितः, स्थितिसत्कर्म पुनरन्तःसागरोपमकोटीकोटीप्रमाणम् । (iii) जघन्यस्थितिखण्डत उत्कृष्टस्थितिखण्डं संख्येयभागाधिकम् । (iv) प्रथमे स्थितिखण्डे घातिते सर्वजन्तूनां स्थितिखण्डं मिथस्तुल्यम् । एवं स्थितिसत्कर्माऽपि । मोहनीयस्य ज्ञानावरणादीनाम् नामगोत्रयोः (१) स्थितिबन्धसंख्यातसहस्रषु गतेष्वनिवृत्तिकरणस्य संख्येयतमभागे शेषे स्थितिबन्धः ४०७० सा० ३७० सा० २०७० सा० असंज्ञिबन्धतुल्यः (२) ततः स्थितिबन्धसंख्यातसहस्रेषु व्यतिक्रान्तेषु स्थितिबन्धः ४७०, ३०, २००, चतुरिन्द्रियबन्धतुल्यः २७, १४, १७०, त्रीन्द्रियबन्धतुल्यः १७. ७५, ५०, द्वीन्द्रियबन्धतुल्यः 3. एकेन्द्रियबन्धतुल्यः नामगोत्रयोः ज्ञानावरणादीनाम् मोहनीयस्य अल्पबहुत्वम् (६) ततः स्थितिबन्धसंख्यातसहस्रषु गतेषु बन्धः १ पल्योपमम् । १॥ पल्योपमम् । २ पल्योपमे । (१)नामगोत्रयोः स्थितिबन्धः स्तोकः । स्थितिसत्त्वं इतः परं । । (२) ततो ज्ञानावरणादीनां संख्येयगुणः। तु साग०बन्धः संख्य । (३) , मोहनीयस्य विशेषाधिकः । शतसहस्रगुणहीनः । पृथक्त्वम् । प्राक्तनाः सर्वे बन्धाअनेनाऽल्पबहुत्वक्रमेण गताः । (७) . " , पल्यसंख्य- १ पल्योपमम् । १३ पल्योपमम्। (१) नामगोत्रयोः स्थितिबन्धो-ऽल्पः । गाथा-३० भागः । इतः परं (२) ततो ज्ञानावरणादीनां संख्येयगुणः । ," संख्यगुणहीनः। (३) ततो मोहनीयस्य विशेषाधिकः । "" () , , , पल्यसंख्य- पल्यासंख्य- १पल्योपमम् । बन्धे पूर्णे (१) नामगोत्रयोर्बन्धोऽल्पः । गा०-३१-३२ भागः । भागः । इतः परं (२) ततो ज्ञानावरणादीनां संख्यगुणः , , संख्यगुणहीनः। (३) , मोहनीयस्य , , , (६) ततः स्थितिबन्धसंख्यातसहस्रेषु गतेपु बन्धः पल्यासंख्य- पल्यसंख्य- पल्यसंख्य- (१) नामगोत्रयोः स्थितिबन्धः स्तोकः । गा०-३२ - भागः, इतः । भागः । भागः । (२) ततो ज्ञानावरणादीनामसंख्येयगुणः। ,, प्रभृत्यसं (३) , मोहनीयस्य संख्येयगुणः। , " . ख्यगुणहीनः। अपूर्णम् खवगसेढी [ गाथा-३७ www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy