SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ खवगसेढी ] यन्त्रक-३.(चित्रम्-३) । ( यन्त्रकम्-४ (चित्रम्-४) [ ३० अपूर्वकरणप्रथमसमय उदयवतीनां प्रकृतीनां गुणश्रेणिः अपूर्वकरणद्वितीयसमय उदयवतीनां प्रकृतीनां गुणश्रेणिः 0000 100000 0.0000000 60909 1000000 -100000 ..100.००.०० Fort-6000 0000000.0000 OHORDPRO 190/980 गुणश्रेणेरुपरितनेषु निषेकेषु दलिकनिक्षेपः गुणश्रेण्यायामः, स च करणद्वयकालतो विशेषाधिकः । तत्र चासंख्येयगुणक्रमेण दलिकप्रक्षेपः । Media: 10000 00000 ०००००००0000000000000000000 0000000000000000000000000000 00000000000000000000000 9000000 ०००००००००० DOO गुणश्रेणेरुपरितनेषु निषेकेषु दलिकनिक्षेपः गुणश्रेण्यायामः, स च प्रथमसमयापेक्षयैकसमयेन हीनः, तत्र चासंख्येयगुणक्रमेण दलिकप्रक्षेपः -10.००० *.10...... । .10.. ....। 100०१००० -1000०.. ...100.00 ..10. ... 000 200000000000०००० १०००००००००००००० an 2000000000..०००० +१000000bhaooooo -००००००० .00000000.leo००० ००००००० ०००००००० -.-..-.-०००००००० 20000... -०००००००० Ppo00०००००००० --.-०००००००० -200.....lo०००००० R:...100०००००० 1-8000000000000......is Pana90000000 10....०.००.०० 4१०000000000 6.०००.०० २००ccapaba. 10.6666०००। Roanapatro 1064680.. १0000000 • 10660/0940 HEoooooo 160609 Likooca: 10....०००१ 120000 16.600000000 ००००००००० 2000 सङ्केतविवरणम्१३ (१) ००० एभिः शून्यैर्गुणश्रेणितः प्राग निषेकरचना सूचिता । । (२) .....“एतैबिन्दुभिरपूर्वकरणप्रथमसमये दीयमानं दलं सूचितम् । (३) दशसंख्या-ऽत्राऽसंख्येयत्वेन कल्पिता, तेन गुणश्रेण्यामुत्तरोत्तरनिषेके दशगुणं दलं दोयते,वस्तुतस्त्वसंख्येयगुणं'दलं दीयते । गुणश्रेणिचरमनिषेकतोऽसंख्येयगुणहीनं दलं तदुपरितने निषेके प्रक्षिपति, ततः सर्वत्र विशेषहीनक्रमेण तावत् प्रक्षिपति, यावदतीत्थापनाऽप्राप्ता भवति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy