SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ स्ववगसेढी ] यन्त्रकम् - ५ ( चित्रम् - ५ ) । अपूर्वकरणप्रथमसमयेऽनुसमय उदयवतीनां प्रकृतीनां गुणश्रेणिः गुणश्रेण्या उपरि द्वितीयादिनिषेकेषु विशेषहीनक्रमेण दलं दीयते, उदयावलिकावर्ज करणद्वयकालतो विशेषाधिको गुणश्रेण्यायामः १०००००००• १००००००.. -१०००००... -20000 -१००० .१०० -९० 00 000 प्रथमसमयतः समयोनो गुणश्रेण्यायामः गुणश्रेण्या उपरि द्वितीयादिनिषेकेषु विशेषहीनक्रमेण दलं दीयते । Jain Education International यन्त्रकम् - ६ (चित्रम् - ६ ) [३० अपूर्वकरण द्वतीयसमयेऽनुदयवतीनां प्रकृतीनां गुणश्रेणिः 900000000 20000000 *१०००००० १-१००००० -१०००० -9000 -£ 3 *** ㄎㄚ •••• अनेन चिनी यमानं दलं सूचितम् । ०००० अनेन चिह्न ेन दीयमानदलिकतो व्यतिरिक्तं सत्तागतं दलं सूचितम् । For Private & Personal Use Only उदयेनैकनिषेकः क्षीणः । उ= उदद्यावलिका । क = अपूर्वकरणप्रथमसमय उदद्यावलिकाया उपरितनः प्रथमो निषेक आसीत् सोऽधुना चोदयावलिकायां प्रविष्टः । तस्मिंश यद् दलमपूर्वकरणप्रथमसमये प्रक्षिप्तम्, तद् अनेन चिह्न ेन सूचितम् । दशसंख्या त्वत्राऽसंख्येयत्वेन परिकल्पिता । तेनोत्तरोत्तरगुणश्रेणिनिषेके दशगुणक्रमेण दीयमानानि दलिकानि चित्रे दर्शितानि वस्तुतस्त्वसंख्येयगुणक्रमेण दर्शयितव्यानि । गुणण्या उपरि प्रथमनिषेकेऽसंख्येयगुणहीनं दलं दीयते ततः परं सर्वत्र विशेषद्दीनक्रमेण । 00 PO www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy