SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ २० ] aaraढी 1 [. गाथा - ११ र्मणां जघन्यत एकविंशतिप्रकृतीनामुदयः प्रवर्तते । नामकर्मणः पुनर्वर्ण चतुष्क- तैजस कार्मणशरीरागुरुलघुनिर्माण- स्थिरा ऽस्थिर- शुभा - ऽशुमरूपद्वादशघ्र वोदयप्रकृतीनां तथा मनुष्यगतिः पञ्चेन्द्रियजातिरौदारिकद्विकं प्रथम संहननं षट्स्वन्यतमं संस्थानमन्यतरा खगतिः पराघात उच्छ्वास उपघातस्त्रचतुष्कं सुभग आदेयो यशः कीर्तिः स्वर द्विकेऽन्यतरश्चेत्यष्टादशाऽध्र वोदयप्रकृतीनामुदयो भवति । एवं सर्वसंख्यया त्रिंशत्प्रकृतीनामुदयः प्रवर्तते । इत्थं जघन्यत एकपञ्चाशत्प्रकृतय उदयन्ति, अन्यस्य जन्तोर्निद्राद्विकेऽन्यतरा भय-जुगुप्सयोरन्यतरा वोदेतीति तस्य जन्तोर्द्वापञ्चाशत्प्रकृत्यात्मकमुदयस्थानकम्, इतरस्य पुनर्भयजुगुप्सयोरन्यतरा तथा निद्राद्विकेऽन्यतरा यद्वा भयजुगुप्से उदित इति तस्य जन्तोस्त्रयःपञ्चाशत्प्रकृत्यात्मकमुदयस्थानकं निश्च तव्यम् । कस्यचिज्जन्तोनिद्राद्विकेऽन्यतरा भयजुगुप्से चोदयन्तीति तस्य जन्तोश्चतुःपञ्चाशत्प्रकृत्यात्मकमुदयस्थानकं भवति । तत्रैकमुदयस्थानकं भिन्नभिन्नप्रकृतीराश्रित्याऽनेकविधं भवति । तथाहि - कश्चित् क्रोधोदय विशिष्टो जन्तुः क्षपकश्रेणिमारोहेत् | अन्यां मानोदयविशिष्टः, इतरः पुनर्मायोदयविशिष्टः, अपरस्तु लोभोदयविशिष्टः । एवंविधाश्वत्वारोऽपि जन्तवोऽसातोदय विशिष्टाः सातोदय विशिष्टा वा क्षपकश्रेणि प्रतिपित्सवो भवेयुः । इत्थं प्रकृतिभेदेनै कस्योदयस्थानकस्य यावन्तः प्रकारा भवन्ति, तावन्तस्तस्यो - दयस्थानकस्य भङ्गा भवन्ति । तत्र प्रथमस्योदयस्थानकस्य द्वापञ्चाशदधिकैकादशशतानि (११५२), द्वितीयस्याष्टोत्तरषट्चत्वारिंशच्छतानि (४६०८), तृतीयस्य षष्ट्यधिकसप्तपञ्चाशच्छतानि (५७६०), तुर्यरूप व चतुरधिकत्रयोविंशतिशतानि (२३०४) । न्यासस्त्वेवं कार्य:-- प्रथममुदयस्थानकम्, प्रकृतयः, कषायः, वेदः, युगलम्, वेदनीयम्, संस्थानम्, खगतिः, स्‍ ५१ ४ x ३ x २ X २ x ६ X द्वितीयमुदयस्थानकम् प्रकृतयः ५२, ५१ + अन्यतरा निद्रा ५.१ + भयः ५१+ जुगुप्सा तृतीयमुदयस्थानकम् प्रकृतयः ५३, ५१ + अन्यतरा निद्रा + भयः + जुगुप्सा ५१ + 19 ५१ + भयः + जुगुप्सा ४ x ३ x २ ४ x ३ x २ ४ x ३ x २ Jain Education International चतुर्थमुदयस्थानकम्, प्रकृतयः ५४, ५१ + भयजुगुप्से+अन्यतरा निद्रा ४ x ३ × २ x x x ४ x ३ x २ x ४ x ३ x २ ४ x ३ x २ X X X x X x २ X २ X २ × ६ X × ६ × ६ २ २ २ × ६ २ x ६ * ६ x For Private & Personal Use Only X X X x & X :,स्वरः, निद्रा, भङ्गाः २ x २ - ११५२ २ x २x२=२३०४ २ x २ = ११५२ = ११५२ २ x २ ४६०८ २ x २x२= २३०४ २ x २x२= २३०४ २ x २ = ११५२ ५७६० २ x २x२= २३०४ www.jainelibrary.org
SR No.001698
Book TitleKhavag Sedhi
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages786
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & Karma
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy