SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ ३८. धर्मध्यानफलम् 2123) असंख्येयमसंख्येयं 'सदृष्ट्यादिगुणेष्विहै । क्षीयते क्षपकस्यैव कर्मजातमनुक्रमात् ॥१० 2124) शमकस्य क्रमात् कर्म शान्तिमायाति पूर्ववत् । प्राप्नोति निर्गतातङ्कं स सौख्यं शमलक्षणम् ॥११ 2125) धर्मध्यानस्य विज्ञेया स्थितिरान्तर्मुहूर्तिकी। क्षायोपशमिको भावो लेश्या शुक्लैव शाश्वती ॥१२ 2126) इदमत्यन्तनिर्वेदविवेकप्रशमोद्भवम् । स्वात्मानुभवमत्यक्षं योजयत्यङ्गिनां सुखम् ॥१३ 2123 ) असंख्येयम्-इहलोके क्षपकस्य पुंसः सदृष्ट्यादिगुणेषु सम्यग्दर्शनादिगुणेषु असंख्येयमसंख्येयम् अनुक्रमात् कर्मजातं क्षीयते । इति सूत्रार्थः ॥१०॥ अथ उपशमश्रेणिमाह । 2124 ) शमकस्य-असंख्यशमलक्षणं *प्राप्नोति। कीदृशम् । निर्गतातङ्कं निर्भयम् । शेषं सुगमम् । इति सूत्रार्थः ॥११॥ अथ तदेवाह । 2125 ) धर्मध्यानस्य-भावः क्षायोपशमिकः । शुक्ललेश्या शाश्वती। शेषं सुगमम् । इति सूत्रार्थः ॥१२॥ अथ योगिनां सुखमाह । ___2126 ) इदमत्यन्त-इदम् अत्यन्तनिर्वेदः संसारासारता, विवेकः, शमः, तेषां समाहारः । तयोः जातम् । शेषं सुगमम् । इति सूत्रार्थः ॥१३॥ तथोक्तम् । अथ योगलक्षणमाह । ___ सम्यग्दर्शन, देशव्रत व महाव्रतादि गुणों (त. सू. ९-४५) से संयुक्त योगियोंमें यहाँ क्षपक श्रेणि णिपर आरूढ हुए क्षपकका कर्मसमुह क्रमसे उत्तरोत्तर असंख्यातगणितरूपमें निर्जराको प्राप्त होता ही है । परन्तु उपशमश्रेणिपर आरूढ़ हुए उपशमकको वह कर्मसमूह उत्तरोत्तर असंख्यातगुणित क्रमसे उपशमभावको प्राप्त होता है । इस प्रकारसे वह दुखसे मुक्त होकर राग-द्वेषके उपशमरूप निराकुल सुखको प्राप्त करता है ॥१०-११॥ धर्मध्यानकी स्थिति-उसका काल-अन्तर्मुहूर्त प्रमाण जानना चाहिए। धर्मध्यान करनेवाले ध्याताका वह भाव क्षायोपशमिक और लेश्या उसकी सदा अवस्थित रहनेवाली शुक्ल ही होती है ॥१२॥ अतिशय संसार व शरीरादिसे विरक्ति, भेदविज्ञान और राग-द्वेषके उपशमसे उत्पन्न होनेवाला वह धर्मध्यान प्राणियोंको स्वानुभवगम्य अतीन्द्रिय सुखसे संयुक्त कराता है ॥१३॥ कहा भी है १. N सुदृष्ट्या । २. F गुणेष्वित्र, s X R गुणे ऽपि च । ३. SJ X Y R°तङ्कः । ४. T सत्सौश्यं । ५. M N सात्मानुभव। ६. J त्यङ्गनासुखम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy