SearchBrowseAboutContactDonate
Page Preview
Page 761
Loading...
Download File
Download File
Page Text
________________ ज्ञानार्णवः ६७२ [ ३८.१३+१2127) तथा चोक्तम् अलौल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मूत्रपुरीषमल्पम् । कान्तिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम्॥१३*१॥इति। 2128) अथावसाने स्वतनुं विहाय ध्यानेन संन्यस्तसमस्तसंगाः । ग्रैवेयकानुत्तरपुण्यवासे सर्वार्थसिद्धौ च भवन्ति भव्याः ॥१४ 2129) तत्राचिन्त्यमहाप्रभावकलितं लावण्यलीलान्वितं स्रग्भूषाम्बरदिव्यलाञ्छनचितं चन्द्रावदातं वपुः । संप्राप्योन्नतवीर्यबोधसुभगं कामज्वरार्तिच्युतं सेवन्ते विगतान्तरायमतुलं सौख्यं चिरं स्वर्गिणः ॥१५ 2127 ) अलौल्यम्-योगप्रवृत्तेः । हि निश्चितम् । प्रथम चिह्नम् । किं तत् । अलौल्यं निर्लोभता। आरोग्यं प्रसिद्धम् । अनिष्ठुरत्वं सकोमलता। शुभो गन्धः । अमूत्रः पुरीषता अल्पम् । शेष सुगमम् । इति सूत्रार्थः ।!१३*१॥ अथ तेषां गतिमाह। 2121 ) अथावसाने-भव्याः अवसाने प्रान्ते स्वतनुं विहाय प्रभवन्ति उत्पद्यते। शेषं सुगमम् । इति सूत्रार्थः ॥१४॥ अथ स्वर्गसुखमाह । 2129 ) तत्राचिन्त्य-स्वर्गिणो देवाः चिरम् अतुलं सौख्यं सेवन्ते । तत्र अचिन्त्यमहाप्रभावकलितम् । स्रग्भूषाम्बरदिव्यलाञ्छनयुतं पुष्पदामाभरणवस्त्रदिव्यलक्षणयुतम् । वपुः शरीरं प्राप्य । उन्नतवीर्यबोधसुभगम् । शेषं सुगमम् । इति सूत्रार्थः ॥१५॥ अथ पुनस्तदेवाह । विषयलम्पटताका अभाव, नीरोगता, दयालुता, शरीरका उत्तम गन्ध, मूत्र व मलकी अल्पता, शरीरमें दीप्ति, प्रसन्नता और स्वरकी मधुरता; ये योगीके ध्यानमें प्रवृत्त होनेके चिह्न (पहिचाने ) हैं ।।१३-१॥ ___ समस्त परिग्रहसे रहित वे भव्य जीव अन्तमें अपने शरीरको छोड़कर ध्यानके प्रभावसे प्रैवेयक विमानों, अनुत्तर विमानों एवं सर्वार्थसिद्धि विमानरूप पवित्र स्थानमें उत्पन्न होते हैं ॥१४॥ वहाँपर वे विमानवासी देव अचिन्त्य महाप्रभावसे संयुक्त, लावण्य व विलाससे सहित; माला, आभूषण, वस्त्र एवं दिव्य चिह्नोंसे व्याप्त और चन्द्रमाके समान निर्मल ऐसे शरीरको पाकर अनन्त वीर्य व ज्ञानसे आनन्ददायक और कामरूप ज्वरकी पीड़ासे रहित ऐसे निर्बाध व अनुपम सुखका चिरकाल तक उपभोग करते हैं ॥१५॥ १. PM L F तथा चोक्तं, others उक्तं च । २. M N गन्धं शभं । ३. M L FY सिद्धी प्रभवन्ति । ४. M N S T Y R तत्तात्यन्त । ५. J लांछनयुतं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy