SearchBrowseAboutContactDonate
Page Preview
Page 758
Loading...
Download File
Download File
Page Text
________________ ६८९ -६*१] ३८. धर्मध्यानफलम् 2115) स्फेटयत्याशु निष्कम्पो यथा दीपो घनं तमः । तथा कर्मकलङ्कौघं मुनेानं सुनिश्चलम् ॥४॥ अथवा2116) चलत्येवाल्पसत्त्वानां क्रियमाणमपि स्थिरम् । चेतः शरीरिणां शश्वद्विषयैर्व्याकुलीकृतम् ॥५ 2117) न स्वामित्वमतः शुक्ले विद्यते ऽत्यल्पचेतसाम् । आद्यसंहननस्यैव तत्प्रणीतं पुरातनैः ॥६ 2118) उक्तं च छिन्ने भिन्ने हते दग्धे देहे स्वमिव दूरगम् । प्रपश्यन् वर्षेवातादिदुःखैरपि न कम्पते ॥६*१ 2115 ) स्फेटयत्याशु-यथा दीपो घनं निबिडं तमः स्फेटयति। आशु शीघ्रम् । मुनेः ध्यातुं सुनिश्चलं तथा कलङ्कौघः स्फेटयति इति सूत्रार्थः ।।४।। अथ पुनराह ।। 2116 ) चलत्येव-शरीरिणां चेतः चलत्येव। कीदृशानाम् । अल्पसत्त्वानाम् । कीदृशम् । स्थिरं क्रियमाणमपि । कीदृशम् । शश्वत् निरन्तरम् । विषयैः व्याकुलीकृतम् । इति सूत्रार्थः ॥५॥ अथ पुनराह। 2117 ) न स्वामित्वम्-अतः कारणात् शुक्ले ध्याने ऽल्पचेतसाम् अल्पसत्त्वानां न स्वामित्वं विद्यते । तत् शुक्लध्यानं पुरातनैराचार्यैः आद्यसंहननस्यैव वज्रर्षभनाराचस्यैव प्रणीतम् । इति सूत्रार्थः ॥६॥ उक्तं च। __2118 ) छिन्ने भिन्ने-देहे छिन्ने छेदिते, भिन्ने भेदिते, हते शस्त्रादिना, दग्धे अग्निना। स्वमिव दूरगं दूरवर्तिनं प्रपश्यन् वर्षवातादिभिः दुःखैः अपि न कम्पते। इति सूत्रार्थः ॥६-१॥ अथ पुनराह। इसका कारण यह है कि जिस प्रकार स्थिर दीपक सघन अन्धकारको शीघ्र ही नष्ट कर देता है उसी प्रकार मुनिका स्थिर ध्यान कर्मरूप कलंकको शीघ्र ही नष्ट कर देता है ॥४|| अथवा-अल्प शक्तिके धारक प्राणियोंका निरन्तर विषयोंसे व्याकुल किया जानेवाला मन स्थिर करनेपर भी चंचलताको प्राप्त होता ही है ॥५॥ इसलिए हीन शक्तिके कारण जिनका चित्त स्थिर नहीं रहता है ऐसे अल्पज्ञ प्राणियोंका शुक्लध्यानके विषयमें अधिकार नहीं है-वे शुक्ल ध्यानके स्वामी नहीं हो सकते हैं। उस शुक्ल ध्यानका स्वामित्व प्राचीन महर्षियोंके द्वारा वज्रर्षभ नाराच संहननके धारक योगीके लिए ही निर्दिष्ट किया गया है ।।६।। कहा भी है शुक्लध्यानका अधिकारी योगी शरीरके छेदे जानेपर, खण्डित किये जानेपर, घात करनेपर और जलाये जानेपर भी अपनेको उस शरीरसे दूरवर्ती जैसा देखता हुआ-उससे १.x Y R स्फोट । २. PM अथवा। ३. PM FX उक्तं च। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy