SearchBrowseAboutContactDonate
Page Preview
Page 757
Loading...
Download File
Download File
Page Text
________________ XXXVIII [ धर्मध्यानफलम् ] २ 2112) प्रसीद शान्ति व्रज संनिरुध्यतां दुरन्तमोहाने लदीपितं मनः । अगाधजन्मार्णव पारवर्तिनां यदि श्रियं वाञ्छसि विश्वदर्शिनाम् ॥ १ 2113) यदि रोद्धुं न शक्नोति तुच्छवीर्यो मुनिर्मनः । तदा रागेतरध्वंसं कृत्वा कुर्यात्सुनिश्चलम् ॥ २ 2114) अनुप्रेक्षाच धर्मस्य स्युः सदैव निबन्धनम् । चित्तभूमौ स्थिरीकृत्य ताः स्वरूपं निरूपय || ३ 2112) प्रसीद शान्तिम् - हे भव्य, विश्वदर्शिनां यदि श्रियं वाञ्छसि तदा मनः संनिरुध्यतां रुन्धीताम् । कीदृशानां विश्वदर्शिनाम् । अगाधः यो जन्मार्णवः भवसमुद्रः तस्य पारे वर्तन्ते ये तथा । कीदृशं मनः । दुरन्तजन्मज्वरविप्लुतं दुष्टान्तजन्मज्वरेण विप्लुतं द्रुतम् । हे भव्य, त्वं प्रसीद प्रसादपरो भव । शान्ति व्रज गच्छेति सूत्रार्थः ||१|| अथ पुनराह | 2113 ) यदि रोद्धुं मुनिः मनः यदि रोद्धुं न शक्नोति । तुच्छवीर्यः अल्पसत्त्वः । तदा रागेतरध्वंसं कृत्वा रागध्वंसं विधाय मुनिः सुनिश्चलं कुर्यात् । इति सूत्रार्थः ॥ २॥ अथ पक्षान्तरमाह । 2114 ) अनुप्रेक्षाच - धर्मस्य अनुप्रेक्षाः निबन्धनं सदैव कारणं स्युः । ताः अनुप्रेक्षाः चित्तभूमौ स्थिरीकृत्य स्वरूपं निरूपय । इति सूत्रार्थः ||३|| अथ पुनराह । भव्य ! यदि तू अथाह संसाररूप समुद्रके पार होकर समस्त लोकको देखनेवाले ( सर्वज्ञ ) उन सिद्धात्माओंकी लक्ष्मीकी इच्छा करता है तो प्रसन्न होकर शान्तिको प्राप्त करता हुआ दुर्विनाश मोहरूप अग्निसे जलते हुए अपने मनका भलीभाँति निरोध कर - उसे अपने वश में कर || १॥ यदि हीन शक्तिवाला मुनि उस मनका निरोध करनेके लिए समर्थ नहीं है तो उसे राग और द्वेषको नष्ट करके उस मनको स्थिर करना चाहिए ||२|| Jain Education International अनित्यादि बारह अनुप्रेक्षाएँ सदा ही धर्मध्यानकी कारण होती हैं, इसलिए तू उनको चित्तरूप भूमि में स्थिर करके आत्मस्वरूपका अवलोकन कर ||३|| १. All others except P जन्मज्वर for मोहानल । २. MN LT विप्लुतं, F Y लुम्पितं, SJX R जितिं for दीपितं । ३. M N वर्तिनीं.... दर्शिनीं । ४. F यदि स्वयं । ५. MNTJXYR धर्म्यस्य । ६. ISFJ X Y R स्वस्वरूपं । ७. T निरूपयेः । For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy