SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ ६४८ ज्ञानार्णवः [३६.९2041 ) जन्ममृत्युरुजाक्रान्तं रागादिविषमूर्छितम् । सर्वसाधारणैदों पैरष्टादशभिराश्रितम् ॥९ 2042 ) अनेकव्यसनोच्छिष्टं संयमज्ञानविच्युतम् । संज्ञामात्रेण केचिच्च सर्वज्ञं प्रतिपेदिरे ।।१०॥ तथा चे2043 ) इतरोऽपि नरः षड्भिः प्रमाणैर्वस्तुसंचयम् । परिच्छिन्दन्मतः कैश्चित् सर्वज्ञः सो ऽपि नेष्यते ॥११ 2044 ) अतः सम्यक् स विज्ञेयः परित्यज्यान्यशासनम् । युक्त्यागमविभागेन ध्यातुकामैमनीषिभिः ॥१२ 2041) जन्ममृत्यु-[ रुजा रोगेणाक्रान्तम्, रागादिविषमूछितं रागादयः एव विषं तेन मूछितं व्याप्तम् । इति सूत्रार्थः ।।९।। ] एतदेवाह । ___2042) अनेक-केचित् वादिनः सर्वज्ञं प्रतिपेदिरे प्रतिपादयांचक्रुः संज्ञामात्रेण। कीदृशम् । अनेकव्यसनोच्छिष्टम् अनेककष्टरहितम् । शेषं सुगमम् । इति सूत्रार्थः ॥१०॥ अन्यच्च । 2043) इतरो ऽपि-कैश्चिद् वादिभिः सर्वज्ञो मतः । किं कुर्वन् । षड्भिः प्रमाणैः वस्तुसंचयं पदार्थसमूहं परिच्छिन्दन् । सो ऽपि सर्वज्ञः नेष्यते न वाच्यते। इति सूत्रार्थः ।।११।। अथ पनर्विशेषमाह। 2044) अतः सम्यक-[ सम्यक् समीचीनतया। अन्यशासनम् अन्येषां सिद्धान्तम् । परित्यज्य त्यक्त्वा । विज्ञेयः ज्ञातव्यः । इति सूत्रार्थः ।।१२।। अथ तदेव दर्शयति । अधिदेव, बिना किसी अन्यके उपदेशके ही स्वयं प्रबोधको प्राप्त हुआ तथा धर्मचक्रका स्वामी है उस प्रथम (वृषभ जिनेन्द्र ) परमेश्वरका स्मरण करना चाहिए ॥२-८॥ अथवा-कितने ही विद्वान नाम मात्रसे ऐसे पुरुषको सर्वज्ञ स्वीकार करते हैं जो जन्म व मरणरूप रोगसे पीड़ित, रागादिरूप विषसे मूछित, सर्वसाधारणमें रहनेवाले अठारह दोषोंका आधार, अनेक दोषोंसे परिपूर्ण तथा संयम एवं ज्ञानसे रहित है। अन्य कितने ही विद्वान उस मनुष्यको सर्वज्ञ मानते हैं जो छह प्रमाणों-प्रत्यक्ष, अनुमान, उपमान, आगम, अर्थापत्ति और अभावके द्वारा वस्तुसमूहको जानता है । परन्तु वस्तुतः वह सर्वज्ञ नहीं माना जा सकता है ।।९-११॥ ___इसलिए ध्यानके इच्छुक बुद्धिमान् योगियोंको दूसरोंके मिथ्या मतको छोड़कर युक्ति . और आगम दोनोंके आश्रयसे उस सर्वज्ञको भली भाँति जान लेना चाहिए जिसकी कि सिद्धि १. All others except P मृत्युजरा....रावृतं । २. P तथा च, M L F अन्यच्च । ३. J इतरेऽपि नराः। ४. M N T परिच्छिन्नमतः कोऽपि । ५. S T JX Y R नेक्षते, F नेक्ष्यते । ६. T त्यक्तान्य। ७. ....विभागो न । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy