SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ ६१८ ज्ञानार्णवः [३५.१३1924 ) ज्ञानबीजं जगद्वन्द्यं जन्मज्वलनवाच्चम् । पवित्रं मतिमान् ध्यायेदिम' मन्त्रं महेश्वरम् ॥१३ 1925 ) सकृदुच्चारितं येन हृदि येन स्थिरीकृतम् । तत्त्वं तेनापवर्गाय पाथेयं प्रगुणीकृतम् ।।१४ 1926 ) यदैवेदं महातत्वं मुनेर्धत्ते हृदि स्थितिम् । तदैव जन्मसंतानप्ररोहः प्रविशीर्यते ॥१५ 1927 ) स्फुरन्तं भ्रलतामध्ये विशन्तं वदनाम्बुजे । तालुरन्ध्रेण गच्छन्तं स्रवन्तममृताम्बुभिः ॥१६ 1928 ) स्फुरन्तं नेत्रपत्रेषु कुर्वन्तमलके स्थितिम् ।। ___भ्रमन्तं ज्योतिषां चक्रे स्पर्धमानं सितांशुना ।।१७ 1924) ज्ञानबीजम्-इमं महेश्वरं मन्त्रं ध्यायेत् । शेषं सुगमम् । इति सूत्रार्थः ।।१३।। अथ पुनस्तत्स्वरूपमाह। 1925) सकृदुच्चारितं-येन पुरुषेण मन्त्रराज [तत्त्वं] सकृदेकवारमुच्चारितम् । येन पुंसा हृदि स्थिरीकृतं निश्चलीकृतम् । किं तत् । तत्त्वम् । तेन अपवर्गाय मोक्षाय पाथेयं संबलं प्रगुणीकृतं प्रचुरीकृतम् । इति सूत्रार्थः ।।१४।। अथ पुनस्तत्स्वरूपमाह। 1926) यदैवेदं तदैव तत्काले एव जन्मसंतानप्ररोहः प्रविशीर्यते नश्यति। शेष सुगमम् । इति सूत्रार्थः ।।१५।। अथ पुनस्तत्स्वरूपमाह। 1927) स्फुरन्तम्-सुधाजाले इति भूलतामध्ये भ्रमन्तम् । वदनाम्बुजे मुखकमले विशन्तम् । तालुरन्ध्रेण गच्छन्तम् । अमृताम्बुना स्रवन्तम् । इति सूत्रार्थः ॥१६॥ पुनः कीदृशं मन्त्रराजम् इत्याह । 1928) स्फुरन्तं नेत्र-नेत्रपत्रेषु स्फुरन्तम् । अलके ललाटे स्थिति कुर्वन्तम् । ज्योतिषां चक्रे समूहे भ्रमन्तम् । सितांशुना चन्द्रेण स्पर्धमानम् । इति सूत्रार्थः ।।१७।। पुनः कीदृशम् । बुद्धिमान योगीको ज्ञानके बीजभूत, संसारसे वन्दनीय, जन्मरूप अग्निको - शान्त करने के लिए मेघ समान, पवित्र और महान् ऐश्वर्यशाली इस मन्त्रका ध्यान करना चाहिए ॥१३॥ जिस महात्माने उस मन्त्रराजका एक बार भी उच्चारण किया और जिसने उसे हृदयके भीतर स्थिर किया है उसने मोक्षको प्राप्त करनेके लिए पाथेयको-मार्गमें खाने योग्य भोजनको ही तैयार कर लिया है ॥१४॥ - यह महान् तत्त्व जिस समय मुनिके हृदयमें स्थिरताको प्राप्त कर लेता है उसी समय उसकी जन्मपरम्पराको बढ़ानेवाला अंकुर-संसारपरिभ्रमणका कारण-नष्ट हो जाता है ॥१५॥ योगीको भृकुटिरूप लताओंके मध्यमें प्रकाशमान, मुखरूप कमलके भीतर प्रवेश करनेवाले, तालुके छेदसे जाते हुए, अमृत स्वरूप जलसे बहते हुए, नेत्रके पलकोंपर प्रकाश१. L F°दिदं; Y ध्यायेदादि । २. All others except P L Y मन्त्रमहे । ३. M°मलिके । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy