SearchBrowseAboutContactDonate
Page Preview
Page 706
Loading...
Download File
Download File
Page Text
________________ -१२ ] ३५. पदस्थध्यानम् 1920) देवासुरनतं भीमदुर्योधध्वान्तभास्करम् । ध्यायेन्मूर्धस्थचन्द्रांशुकलापाक्रान्तदिङ्मुखम् || ९ || अपि च- 1921 ) कनककमलगर्भे कर्णिकायां निषण्णं विगतमलकलङ्कं सान्द्रचन्द्रांशु गौरम् | Jain Education International गगनमनुसरन्तं संचरन्तं हरित्सु 3 स्मरनिपतिकल्पं मन्त्रराजं यतीन्द्र ॥ १० ॥ अत्र मतानि - 1922 ) बुद्धः कैचिद्धरिः कैश्चिदजः कैश्चिन्महेश्वरः । शिवः सर्वस्तथैशानः सो ऽयं वर्णः प्रकीर्तितः ॥ ११ ८ 1923) मन्त्रमूर्ति समादाय देवदेवः स्वयं जिनः । ६१७ सर्वज्ञः सर्वगः शान्तः सो ऽयं साक्षाद् व्यवस्थितः ॥ १२ 1920) देवासुर - कीदृशं मन्त्रराजम् । देवासुरनतम् । पुनः कीदृशम् । भीमदुर्बोधध्वान्तभास्करं रौद्राज्ञानान्धकारसूर्यम् । एवंभूतं मन्त्रराजं धारयेत् । कीदृशम् । ऊर्ध्वचन्द्रांशुकलापाक्रान्तदिङ्मुखं शिरःस्थचन्द्रकिरणसमूहव्याप्तदिङ्मुखम् । इति सूत्रार्थः ||९|| अपि च । 1921) कनक—सान्द्रचन्द्रांशुगौरं सघनचन्द्रकरगौरवर्णंम् । हरित्सु दिक्षु संचरन्तम् । यतीन्द्र त्वं स्मर । शेषं सुगमम् । इति सूत्रार्थः ॥ १० ॥ अत्र मतानि । अथ तदैक्यतामाह । 1922) बुद्धः कैश्चित् — सो ऽयं वर्ण उकारादिकः प्रकीर्तितः । शेषं सुगमम् । इति सूत्रार्थः ॥ ११॥ अथ तस्यैव माहात्म्यमाह । 1923) मन्त्रमूर्तिम् — मन्त्रमूर्ति समादाय गृहीत्वा । शेषं सुगमम् । इति सूत्रार्थः ||१२|| अथ तन्मन्त्रस्य महेश्वरमाह । जिसे देव और असुर नमस्कार करते हैं, जो भयानक मिथ्याज्ञानरूप अन्धकारको नष्ट करने के लिए सूर्य के समान है, तथा जो सिरपुर स्थित चन्द्रकी किरणोंके समूह 'दिङ मण्डलको व्याप्त करता है उस मन्त्रराजका योगीको ध्यान करना चाहिए ||९|| और भी - योगीको सुवर्णमय कमलके भीतर कर्णिकापर अवस्थित, मल व कलंकसे रहित, सघन चन्द्रकिरणोंसे गौर वर्ण और आकाशका अनुसरण कर दिशाओं में संचार करनेवाले ऐसे उस जिनेन्द्रके समान मन्त्रराजका स्मरण करना चाहिए ||१०|| उसके विषयमें मतान्तर - उस इस वर्णको कितने ही विद्वान् बुद्ध, कितने ही विष्णु, कितने ही ब्रह्मा, कितने ही महेश्वर, कितने ही शिव, कितने ही सार्व और कितने ही ऐशान कहते हैं ॥१२॥ उस मन्त्रस्वरूप शरीरको ग्रहण करके सर्वज्ञ, सर्वव्यापी व शान्त स्वयं जिनदेव ही साक्षात् अवस्थित हैं ||१२|| १. M N भीमं । २. PM अपि च । ३. All others except PMJ Y जिनवर । ४. P यतीन्द्रः । ५. PM अत्र मतानि । ६. N STJ X Y R सार्व । ७. MS F तथेशानः, L सर्वस्रष्टेशानः । ८. J तन्त्रमूर्ति । ७८ For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy