SearchBrowseAboutContactDonate
Page Preview
Page 686
Loading...
Download File
Download File
Page Text
________________ -१५६ ] ३३. संस्थानविचयः 1847 ) समग्रं स्वर्गसाम्राज्यं दिव्यभूत्योपलक्षितम् । पुण्यैस्ते संमुखीभूतं गृहाण प्रणतामरम् ॥ १५२ 1848 ) इतिवादिनि सुस्निग्धे सचिवे ऽत्यन्तवत्सले । अवधिज्ञानमासाद्य पौर्वापर्यं स बुध्यते ॥ १५३ 1849 ) अहो तपः पुरा चीर्णं मयान्यजनदुश्चरम् | वितीर्ण चाभयं दानं प्राणिनां जीवितार्थिनाम् ॥१५४ 1850 ) आराधितं मनःशुद्धया दृग्बोधादिचतुष्टयम् । देवश्च जगतां नाथः सर्वज्ञः परमेश्वरः ॥ १५५ 1851 ) निर्दग्धं विषयारण्यं स्मरवैरी निपातितः । कषायतरवच्छिन्ना रागशत्रुर्नियन्त्रितः ॥ १५६ 1847 ) समग्रम् - [ दिव्यभूत्या स्वर्गीयेश्वर्येण उपलक्षितं युक्तम् । प्रणतामरं प्रणताः अमराः यत्र एतादृशम् । संमुखीभूतं संप्राप्तम् । इति सूत्रार्थः ॥ १५२ ॥ ] अथ पुनस्तदेवाह । 1848 ) इतिवादिनि - इति अमुना प्रकारेण सुस्निग्धे एवंवादिनि । संचिन्त्य विचार्य | सुवत्सले । अवधिज्ञानमासाद्य पौर्वापर्यं स बुध्यते । इति सूत्रार्थः || १५३ || अथ पूर्वकर्मस्वरूपमाह । 1849) अहो तपः - जीवितार्थिनां जीवितवाञ्छकानां प्राणिनाम् । अभयदानं वितीर्णम् । अहो इत्याश्चर्ये । पुरा चीर्णं तपः मया । कीदृशम् । अन्यजनदुश्चरम् । इति सूत्रार्थः ||१५४|| अथ पुनरेतदेवाह । 1850) आराधितम् - दृग्बोधादिचतुष्टयं सम्यग्दर्शनादिचतुष्कं मनः शुद्धया आराधितम् । च पुनः । देवः जगतां नाथः सर्वज्ञः परमेश्वरः । इति सूत्रार्थः || १५५ || अथ पुनर्देवस्वरूपमाह । ५९७ 1851) निर्दग्धम् - विषयारण्यम् इन्द्रियव्यापाराटवीरूपं निर्दग्धं ज्वालितम् । स्मरवैरी कन्दर्पशत्रुः निपातितः । कषायतरवः छिन्नाः छेदिताः । रागशत्रुः नियन्त्रितः बद्धः । इति सूत्रार्थः ॥१५६॥ अथ पुनरेतदेवाह । दिव्य विभूति से परिपूर्ण यह समस्त स्वर्गका साम्राज्य आपके पुण्यसे सन्मुख प्राप्त हुआ है। इसे देवों नमस्कारपूर्वक ग्रहण कीजिए ।।१५२।। Jain Education International इस अतिशय स्निग्ध व अत्यन्त प्रेमी मन्त्रीके कहनेपर अवधिज्ञानके आश्रयसे वह पूर्वापरको जान लेता है ॥ १५३ ॥ तत्पश्चात् वह विचार करता है - हर्प है कि मैंने पूर्व में जो अन्य जनके द्वारा दुःखपूर्वक अनुष्ठित किये जानेवाले तपका अनुष्ठान किया है, जीवित रहनेकी अभिलाषा रखनेवाले प्राणियोंको अभयदान दिया है; मनकी विशुद्धिपूर्वक सम्यग्दर्शन, सम्यग्ज्ञान, सम्यक्चारित्र और तपरूप चार आराधनाओंका आराधन किया है; तीनों लोकोंके अधिपतिस्वरूप सर्वज्ञ १. J संचिन्त्येव सुवत्सले । २. SJX Y R बुध्यति । For Private & Personal Use Only " www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy