SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ ५९२ ज्ञानार्णकः [३३.१३१1825 ) सर्वर्द्धिमहिमोपेतं महर्द्धिकसुरार्चितम् । सप्तानीकान्वितं भाति त्रिदशेन्द्रसभाजिरम् ॥१३१ । किं चे1826 ) मामेवोद्दिश्य सानन्दः प्रवृत्तः किमयं जनः । पुण्यमूर्तिः प्रियः श्लाघ्यो विनीतो ऽत्यन्तवत्सलः ।।१३२ 1827 ) त्रैलोक्यनाथसंसेव्यः को ऽयं देशः सुखाकरः। अनन्तमहिमाधारो विश्वलोकाभिनन्दितः ॥१३३ 1828 ) इदं पुरमतिस्फोतं वनोपवनराजितम् । अभिभूय जगद्भूत्या वल्गतीव ध्वजांशुकैः ॥१३४ ___1825) सर्वीद्धमहिमोपेतम्-कीदृशम् अजिरम् । सद्धिमहिमोपेतम् । पुनः कीदृशम् । महद्धिकसुराचितम् । पुनः कीदृशम् । सप्तानीकान्वितं त्रिदशेन्द्रसभाजिरं भाति । इति सूत्रार्थः ॥१३१॥ किं च युक्त्यन्तरमाह। 1826) मामेवोद्दिश्य-पुनरपि देवश्चिन्तयति । अयं जनो ऽमरलक्षणः मामेवोद्दिश्य प्रवृत्तः । सानन्दादि विशेषणं सुगमम् । इति सूत्रार्थः ॥१३२॥ अथ पुनस्तदेवाह ।। 1827) त्रैलोक्यनाथ-अयं देशः कोऽस्ति । कीदृशः । त्रिलोकनाथसंसेव्यः। कीदृशः । सुखाकरः । शेषं सुगमम् । इति सूत्रार्थः ।।१३३॥ अथ पुनस्तच्चिन्तनमाह । ___1828) इदं पुरम्--ध्वजांशुकैवल्गतीव । शेषं सुगमम् ॥१३४॥ अथ मन्त्रिमुखात् सर्व स्तुवन्ति तदाह। समस्त ऋद्धियोंकी महिमासे संयुक्त, महती ऋद्धिके धारक देवोंसे पूजित और सात सेनाओंसे सहित यह प्रदेश इन्द्रके अंगणके समान प्रतिभासित होता है ।।१३१॥ पवित्र शरीरको धारण करनेवाले, प्रिय, प्रशंसनीय, अतिशय नम्र और अत्यन्त स्नेही ये जन क्या मुझको ही लक्ष्य करके आनन्दित हो रहे हैं ? ॥१३२।। अपरिमित महिमाको धारण करनेवाला और समस्त लोकसे प्रशंसित यह तीनों लोकोंके स्वामी द्वारा सेवन करने के योग्य व सुखकी खानस्वरूप देश कौन-सा है ? ॥१३३॥ अतिशय विस्तीर्ण व वन-उपवनोंसे सुशोभित यह नगर अपनी विभूतिसे लोकको तिरस्कृत करके मानो ध्वज वस्त्रोंके द्वारा नाच ही रहा है ॥१३४॥ १. M N °न्द्रसमचितं । २. PM किं च । ३. M सानन्दं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy