SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ -१३८२१ ] ३३. संस्थानविचयः ५९३ 1829 ) आकलय्य तदाकृतं सचिवा दिव्यचक्षुषः । नतिपूर्व प्रवर्तन्ते वक्तुं 'वृत्तान्तमात्मनः ॥१३५ 1830 ) प्रसादः क्रियतां देव नतानां स्वेच्छया दृशा । श्रूयतां च वचो ऽस्माकं पौर्वापर्यप्रकाशकम् ॥१३६ तद्यथा1831 ) अद्य नाथ वयं धन्याः सफलं चाय जीवितम् । अस्माकं यत्त्वया स्वर्गः संभवेन पवित्रितः ॥१३७ 1832 ) प्रसीद जय जीव त्वं देव पुण्यस्तवोद्भवः।। भव प्रभुः समग्रस्य स्वर्गलोकस्य संप्रति ॥१३८ 1833 ) [ सौधर्मो ऽयं महाकल्पः सर्वामरशताचितः । ___ नित्याभिनवकल्याणवार्धिवर्धनचन्द्रमाः ॥१३८*१ ] 1829) आकलय्य-सचिवा मन्त्रिणः तदाकूतमाश्चर्यमाकलय्य ज्ञात्वा। कीदृशाः। दिव्यचक्षुषः । अतिपूर्वम् पूर्वमतिक्रम्येति । प्रवर्तन्ते तदा कालोचितं" वक्तुम् । इति सूत्रार्थः ॥१३५।। अथ ते देवास्तमूचुः इत्याह । _1830) प्रसादः-हे देव, प्रसादः नतानां स्वेच्छया क्रियतां दृशा। च पुनः। अस्माकं वचः श्रूयताम् । कीदृशम् । पौर्वापर्यप्रकाशकम् इति सूत्रार्थः ।।१३६।। तद्यथा दर्शयति । 1831) अद्य नाथ हे नाथ, त्वया अस्माकं स्वर्गः संभवेन पवित्रितः। शेष सुगमम् । इति सूत्रार्थः ॥१३७।। अथ विज्ञप्तिरेवाह। 1832) प्रसीद-हे देव, प्रसीद प्रसादपरो भव। जय, जीव। पुण्यस्तवोद्भवः । समग्रस्य स्वर्गलोकस्य प्रभुभव संप्रति । इति सूत्रार्थः ॥१३८॥ अथ ते प्रोचुस्तदेवाह । ___1833) सौधर्मो ऽयम्-नित्याभिनन्दि कल्याणसमुद्रवर्धनचन्द्रः। शेषं सुगमम् । इति सूत्रार्थः ॥१३८२१॥ अथ पुनस्तदाह । तब उसके इस अभिप्रायको जानकर दिव्य नेत्रवाले ( अवधिज्ञानी ) मन्त्रीस्वरूप देव नमस्कारपूर्वक अपना वृत्तान्त कहनेके लिए उद्यत होते हैं ॥१३५।। वे निवेदन करते हैं कि हे देव ! नम्रीभूत हुए हम लोगोंके प्रति आप अपनी अभीष्ट दृष्टि के द्वारा प्रसन्नता प्रकट कीजिए और पूर्वापर अवस्थाओंको प्रकाशित करनेवाले हमारे इस निवेदनको सुनिए ॥१३६॥ वह निवेदन यह है-आपने अपनी उत्पत्तिके द्वारा जो हमारे स्वर्गको पवित्र किया है इसके लिए आज हम कृतार्थ हुए हैं तथा आज हमारा जीवन सफल हुआ है ॥१३७|| हे देव ! आप प्रसन्न होइए, आपकी जय हो, आप चिरकाल जीवित रहें, आपका जन्म पवित्र ( सफल ) है, आप अब समस्त स्वर्गलोककी प्रभुताका अनुभव कीजिए ॥१३८॥ १. All others except P वक्तुं कालोचितं तदा । २. PM तद्यथा । ३. P Y om. । ४. T°भिनन्द । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy