SearchBrowseAboutContactDonate
Page Preview
Page 679
Loading...
Download File
Download File
Page Text
________________ ५९० ज्ञानार्णवः [ ३३.१२२1816 ) मृगाङ्कबिम्ब संकाशाः शान्तदोषाः शुभाशयाः । अचिन्त्यमहिमोपेता भयक्केशातिवर्जिताः ॥१२२ 1817 ) वर्धमानमहोत्साहा वज्रकाया महाबलाः । अचिन्त्यपुण्ययोगेन गृहन्ति वपुरूर्जितम् ॥१२३ 1818) सुखामृतमहाम्भोधेमध्यादिव विनिर्मिताः । भवन्ति त्रिदशाः सद्यः क्षणेन नवयौवनाः ॥१२४ 1819 ) किं च पुष्पफलाक्रान्तः प्रवालदलदन्तुरैः । तेषां कोकिलँवाचालैद्रुमर्जन्म निवेद्यते ।।१२५ 1820 ) गीतवादित्रनिर्घोषैर्जयमङ्गलपाठकैः ।। विबोध्यन्ते शुभैः शब्दैः सुखनिद्रात्यये यथा ॥१२६ 1816) मृगाङ्क-[मृगाङ्कबिम्बसंकाशाः चन्द्रबिम्बतुल्याः । शुभाशयाः कल्याणान्तःकरणाः । भयक्लेशातिवर्जिताः भयक्लेशसंकटरहिताः। अन्यत्सुगमम् ।।१२२॥] अथ पुनस्तेषां स्वरूपमाह । ___1817) वर्धमान-कीदृशास्ते। वर्धमानः महोत्साहः येषां ते तथा। वज्रकायाः प्रसिद्धाः । महाबलाः । शेषं सुगमम् । इति सूत्रार्थः ।।१२३।। अथ पुनस्तेषां स्वरूपमाह । ___1818) सुखामृत-पुनः कीदृशाः । सुखामृतमहाम्बुधेमध्यात् इव विनिर्गताः । पुनः कीदृशाः भवन्ति त्रिदशाः । सद्यः क्षणेन नवयौवनाः । इति सूत्रार्थः ॥१२४।। अथ पुनस्तेषां स्वरूपमाह । 1819) किं च पुष्प-[ तेषां जन्म द्रुमैः निवेद्यते। कीदृशैः । कोकिलवाचालैः कोकिलैः वाचालाः शब्दयुक्ताः तैः । अन्यत् सुगमम् ] ॥१२५॥ अथ पुनस्तेषां स्वरूपमाह। _1820) गीतवादित्र-शुभैः मनोहरैः शब्दैः विबोध्यन्ते जागरीभूताः क्रियन्ते । स्वयं सुखसुप्ताः इव । शेषं सुगमम् ।।१२६।। अथ तेषामेव स्वरूपमाह । उत्तरोत्तर बढ़नेवाले महान् उत्साहसे परिपूर्ण; वनके समान शरीरसे संयुक्त और महान् बलके धारक वे देव अचिन्त्य पुण्यके सम्बन्धसे उस उपपादशय्याके ऊपर बलिष्ट शरीरको ग्रहण किया करते हैं ॥११९-२३॥ सुखरूप अमृतके विस्तृत समुद्र के समान उस उपपादशय्याके मध्यमें निर्माणको प्राप्त होकर वे देव शीघ्र क्षणभर ही नवीन यौवनसे सम्पन्न हो जाते हैं ॥१२४॥ उनके जन्मका निवेदन फूलों और फलोंसे परिपर्ण. कोमल नवीन पत्तोंके समहसे विषम और कोयलोंकी ध्वनिसे मुखरित (शब्दायमान ) ऐसे वृक्षोंके द्वारा किया जाता है ॥१२५।।। जिस प्रकार यहाँ पुण्यशाली महापुरुष निद्राके नष्ट होनेपर-प्रभात समयमें-गीत और वादित्रोंके शब्दोंके साथ स्तुतिपाठकों (बन्दिजनों) के द्वारा उत्तम शब्दोंके आश्रयसे १. All others except P J मूर्ति for बिम्ब, J भूमि। २. All others except P विनिर्गताः । ३. T क्रान्तिप्रवाल। ४. J कोकिलालापवाचालैः । ५. All others except P निगद्यते । ६. M N LTJ X Y सुखसुप्ता इव स्वयं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy