SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ ५८७ -११३ ] ३३. संस्थानविचयः 1804 ) गीतवादित्रविद्यासु शृङ्गाररसभूमिषु । परिरम्भादिबन्धेषु स्त्रीणां दाक्ष्यं स्वभावतः ॥११० 1805 ) सर्वावयवसंपूर्णा दिव्यलक्षणलक्षिताः । अनङ्गप्रतिमा धीराः प्रसन्नाः प्रांशुविग्रहाः ॥१११ 1806 ) हारकुण्डलकेयूरकिरीटाङ्गदभूषिताः। मन्दारमालतीगन्धा अणिमादिगुणान्विताः ॥११२ 1807 ) प्रसन्नामलपूर्णेन्दुकान्त कान्ताजनप्रियाः । शक्तित्रयगुणोपेताः सत्त्वंशीलावलम्बिनः ॥११३ 1804) गीतवादित्र-स्त्रीणां दाक्ष्यं दाक्षिण्यं स्वभावतो वर्तते। केषु । परिरम्भादिसंगेषु । कीदृशेषु । शृङ्गाररसभूमिषु । तु पुनः । गीतवादित्रविद्याः स्त्रीणां स्वभावतो भवन्ति । इति सूत्रार्थः ॥११०॥ अथ पुनस्तासा स्वरूपमाह। 1805) सर्वावयव-प्रांशुदेहाः उच्चदेहाः। शेषं सुगमम् । इति सूत्रार्थः ॥१११॥ अथ पुनस्तासां स्वरूपमाह। 1806) हारकुण्डल-हारकुण्डले, केयूराः बाह्वाभरणानि, किरीटं मुकुटम्, अङ्गदाः प्रसिद्धाः, तैर्भूषिताः । पुनः कीदृशाः। मन्दारमालतीगन्धाः । पुनः कीदृशाः । अणिमादिगुणान्विताः । इति सूत्रार्थः ॥११२।। अथ पुनस्तेषां स्वरूपमाह ।। __1807) प्रसन्नामल-पुनः कीदृशाः । प्रसन्नामलपूर्णेन्दुकान्ताः विमलपार्वणचन्द्रमनोहराः। कान्ताजनप्रियाः स्त्रीजनवल्लभाः । शक्तित्रयम्-उत्साहप्रभुत्वमन्त्रशक्तित्रयगुणोपेताः । शश्वत्" निरन्तरं “लीलावलम्बिनः। इति सूत्रार्थः ।।११३॥ अथ देवानां स्वरूपमाह । स्त्रियाँ मूर्तिमती लक्ष्मीके ही समान हैं। उनको शृंगारके सब धनको एकत्रित करके बनाया गया है, ऐसा मैं समझता हूँ ॥१०७-१०९॥ __ श्रृंगाररसकी स्थानभूत गीत व वादित्र विद्याओंमें तथा आलिंगनादिके बन्धनोंमें स्त्रियोंके चतुरता स्वभावसे ही हुआ करती है ।।११०॥ स्वभावसे सुन्दर स्वर्गवासी देव सब अवयवोंसे परिपूर्ण, दिव्य चिह्नोंसे चिह्नित, कामदेवके समान रमणीय, धैर्यशाली, प्रसन्न, उन्नत शरीरसे संयुक्त; हार, कुण्डल, केयूर, मुकुट और बाजूबन्द इन आभूषणोंसे विभूषित; मन्दार व मालती पुष्पके समान सुगन्धिसे व्याप्त, अणिमा आदि गुणोंसे सहित, प्रसन्न व निर्मल पूर्ण चन्द्र के समान सुन्दर देवांगनाजनोंके प्रिय; इच्छा, क्रिया व ज्ञानरूप अथवा सात्त्विकी, राजसी व तामसीरूप तीन शक्तियों एवं १. M N L F JX Y °दिसंगेषु, S R सर्वेषु, T शृंगेषु । २. M संपूर्णदिव्य । ३. M N S T x Y R प्रसन्नप्रांशु, F प्रसन्नः । ४. All others except P कान्ताः कान्ता । ५. L FJ शश्वल्लीलाव। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy