SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ ५७७ -७६] ३३. संस्थानविचयः 1764 ) किमत्र बहुनोक्तेन जन्मकोटिशतैरपि । • केनापि शक्यते वक्तुं न दुःखं नरकोद्भवम् ॥७२ 1765 ) विस्मृतं यदि केनापि कारणेन क्षणान्तरे । स्मारयन्ति तदाभ्येत्य पूर्ववैरं सुराधमाः ॥७३ 1766 ) बुभुक्षा जायते ऽत्यन्तं' नरके तत्र देहिनाम् । यां न शामयितुं शक्तः पुद्गलप्रचयो ऽखिलः ॥७४ 1767 ) तृष्णा भवति या तेषु वाडवाग्निरिवोल्बणा । न सा शाम्यति निःशेषैः पीतैरप्यम्बुराशिभिः ॥७५ 1768 ) बिन्दुमात्रं न तैर्वारि प्राप्यते पातुमातुरैः। __ तिलमात्रो ऽपि नाहारो ग्रसितुं लभ्यते हि तैः ॥७६ 1764) किमत्र-अत्र किं बहुनोक्तेन। नरकोद्भवं दुःखं केनापि वक्तुं न शक्यते । कैः। जन्म कोटिशतैरपि । इति सूत्रार्थः ।।७२।। अथ पूर्वबैरस्मरणपूर्वदुःखमाह । 1765) विस्मृतं -सुराधमाः पूर्ववैरं तदाभ्येत्यागत्य । स्मारयन्ति क्षणान्तरम् । यदि केनापि कारणेन विस्मृतम् । इति सूत्रार्थः ।।७३।। अथ नरके बुभुक्षा वर्तते इत्याह । ____1766) बुभुक्षा-तत्र नरकदेहिनां बुभुक्षा क्षुधा अत्यर्थं जायते। यां न असमापयितुम्* असंपूर्णां कर्तुं पुद्गलप्रचयो अखिलः पूर्णः । इति सूत्रार्थः ।।७४।। अथ तृष्णामाह । 1767) तृष्णा भवति-तेषु नारकेषु या तृष्णा भवति । कीदृशी । वडवाग्निरिवोल्बणा । सा तृष्णा न शाम्यति नोपशाम्यति । निःशेषैरम्बुराशिभिरपि पीतैः । इति सूत्रार्थः ।।७५।। अथ तदेवाह । ___1768) बिन्दुमात्रं-ग्रसितुं भक्षितुं हि तैः नो लभ्यते । शेषं सुगमम् । इति सूत्रार्थः ॥७६॥ अथ पुनस्तेषां स्वरूपमाह। ___यहाँ बहुत कहनेसे क्या लाभ है ? कारण यह कि वहाँ इतना अधिक दुःख है कि यदि कोई नरकमें उत्पन्न होनेवाले उस दुःखका वर्णन सैकड़ों करोड़ भवोंके द्वारा भी करना चाहे तो भी वह नहीं किया जा सकता ॥७२।। यदि कोई नारकी कारणवश क्षणभरके लिए उस दुःखको भूल भी जाये तो असुरकुमार जातिके कुछ निकृष्ट देव आकर उस समय उसे पूर्व वैरका स्मरण कराया करते हैं ।।७३।। वहाँ नरकोंमें नारकी जीवोंको इतनी अधिक भूख उत्पन्न होती है कि उसको शान्त करनेके लिए समस्त पुद्गलोंका समूह भी समर्थ नहीं हो सकता है ।।७४।। उन नरकोंमें प्राणियोंको वडवाग्निके समान इतनी उत्कट प्यास उत्पन्न होती है कि वह समस्त समुद्रके भी पानीके पी लेनेपर शान्त नहीं हो सकती है ॥७५|| परन्तु पानी पीनेके लिए व्याकुल हुए उन नारकियोंको वहाँ बूंदके बराबर भी जल १. M N जायते तत्र, L S T F JX Y R°तेऽत्यथं । २. M N T X नरकेत्यन्त । ३. P शमयितुं । ४. All others except PM निःशेष । ७३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy