SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ ५७६ "ज्ञानार्णवः 1759 ) कृमयः पूतिकुण्डेषु वज्रसूचीसमाननाः । भित्त्वा चर्मास्थिमांसानि पिवन्त्याकृष्य लोहितम् ||६७ 1760 ) बलाद्विदार्य संदशैर्वदनं क्षिप्यते क्षणात् । विलीनं प्रज्वलत्तानं यैः पीतं मद्यमुद्धतैः ||६८ 1761) परमांसानि यैः पापैर्भक्षितान्यंत्र निर्दयैः । शू पक्वानि मांसानि तेषां खादन्ति नारकाः ॥ ६९ 1762 ) यैः प्राक्परकलत्राणि सेवितान्यात्मवञ्चकैः । Jain Education International [ ३३.६७ योज्यन्ते प्रज्वलन्तीभिः स्त्रीभिस्ते ताम्रजन्मभिः ॥७० 1763 ) न सौख्यं चक्षुरुन्मेषमात्र मप्युपलभ्यते । नरके नारकैदीनैर्हन्यमानैः परस्परम् ॥७१ 1759 ) कृमयः - पूतिकुण्डेषु राध्यकुण्डेषु कृमयः । कीदृशाः । वज्रसूची समाननाः । भित्त्वा चर्मास्थिमांसानि भित्त्वा लोहितं पिबन्त्याकृष्येति सूत्रार्थः || ६७ || अथ मद्यपानां दुःखमाह । 1760) बलाद्विदार्य - बलात् विदार्यं भित्त्वा । संदंशैः वदनं क्षिप्यते क्षणात् । प्रज्वलत् ताम्रं चिलोनम् । यैरुद्धतैर्मंद्यं पीतम् । इति सूत्रार्थः ॥ ६८॥ अथ पुनर्नारकाणां स्वरूपमाह । (1761) पर मांसानि - [ परमांसानि अन्येषां प्राणिनां मांसानि । पापैः दुष्टैः । शूलपक्वानि शूले पक्वानि । नारकाः नरकस्थिताः प्राणिनः । इति सूत्रार्थः ] ||६९ ॥ अथैतदेवाह । 1762) यैः प्राक् - आत्मवञ्चकैः स्वात्मवञ्चकैः योज्यन्ते ते । ताम्रजन्मभिः स्त्रीभिः प्रज्षलन्तीभिः । इति सुगमम् । इति सूत्रार्थः || ७० || अथ पुनस्तेषां स्वरूपमाह । 1763) न सौख्यं - चक्षुरुन्मेषमात्रमपि सौख्यं नोपलभ्यते । शेषं सुगमम् । इति सूत्रार्थः ॥७१॥ अथ नरकदुःखमुपसंहरति । तथा अतिशय दुर्गन्धवाले कुण्डों में वज्रकी सुईके समान मुखसे संयुक्त कीड़े ( जोंक आदि ) नारकियोंके चमड़े, हड्डियों और मांसको नोंचते व रुधिरको खींचकर पीते हैं ॥ ६७॥ जिन जीवोंने उद्धत होकर मद्यका पान किया है उनके मुखको संडासियोंके द्वारा फाड़कर दूसरे नारकी उसके भीतर तपकर पिघले हुए ताँबेको बलपूर्वक क्षणभर में डाल देते हैं ॥६८॥ जिन पापियोंने यहाँ निर्दयतापूर्वक दूसरे प्राणियोंके मांसका भक्षण किया है उनके मांसको काँटेसे पकाकर वहाँ अन्य नारकी खाते हैं ॥ ६९ ॥ जिन कमीजनोंने पूर्व भवमें अपने आपको धोखा देकर परस्त्रियोंका सेवन किया है, दूसरे नारकी उनका संयोग जलती हुई ताँबेकी स्त्रियोंके साथ कराते हैं ॥ ७० ॥ नरक में परस्पर एक दूसरेके द्वारा घात किये जानेवाले नारकी जीव नेत्रके उन्मेष बराबर—क्षणभरके लिए भी - सुखको नहीं प्राप्त करते हैं ॥ ७१ ॥ १. M N पचन्त्याकृष्य । २. LF SXY R न्यत्ति । ३. Y ये । ४. M जन्मनि । For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy