SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ ५७५ -६६] ३३. संस्थानविचयः 1755 ) कृष्णलेश्योद्धताः पापा रौद्रध्यानैकभाविताः । भवन्ति क्षेत्रदोषेण सर्वे ते नारकाः खलाः ॥६३ 1756 ) वैक्रियिकशरीरत्वाद्विक्रियन्ते यदृच्छया । यन्त्राग्निश्वापदाङ्गैस्ते हन्तुं चित्रैर्वधैः परान् ॥६४ 1757 ) न तत्र बान्धवः स्वामी मित्रं भृत्याङ्गनाङ्गजाः । अनन्तयातनासारे नरके ऽत्यन्तभीषणे ॥६५ 1758 ) तत्र ताम्रमयां गृध्रा लोहतुण्डाश्च वायसाः। दारयन्त्येव ममाणि चञ्चभिनेखरैः खरः ॥६६ रौद्रमुखाः। पुनः कीदृशाः। भिन्नाञ्जनसमप्रभाः। शेषं सुगमम् । इति सूत्रार्थः ॥६२॥ अथ पुनर्नारकाणां स्वरूपमाह। 1755) कृष्णलेश्योद्धताः-खला दुर्जनाः । शेषं सुगमम् । इति सूत्रार्थः ॥६३।। अथ पुनर्नरकस्वरूपमाह। 1756) वैक्रियिक ते नारकाः यदृच्छया स्वभावेन विक्रियन्ते वैक्रियत्वेन संभवन्ति । कस्मात् । वैक्रियत्वात् । परान् स्वान्यान् चित्रै नाप्रकारैः वधैः हन्तुं तैः यन्त्राग्निश्वापदाङ्गैः । इति सूत्रार्थः ।।६४॥ अथ पुनर्नरके परिजनाभावमाह। ___1757) न तत्र-तत्र नरके बान्धवाः भृत्याङ्गनाङ्गजाः न। कीदृशे नरके। अनन्तयातनासारे अनन्तपीडास्थाने । पुनः कीदृशे । अत्यन्तभीषणे रौद्रे । इति सूत्रार्थः ॥६५।। अथ तत्रस्थजीवानां स्वरूपमाह। . 1758) तत्र ताम्र-तत्र नरके गृध्राः ताम्रमयाः । च पुनः । लोहतुण्डाः वायसाः। मर्माणि दारयन्त्येव । कैः । चञ्चुभिः । खरैः कठोरैः नखरैः । इति सूत्रार्थः ॥६६।। अथ पुनर्नरकदुःखमाह। परिणामोंसे परिणत, पापी और एक मात्र रौद्रध्यानका चिन्तन करनेवाले वे नारकी क्षेत्रके दोषसे स्वभावतः दुष्ट होते हैं ॥६२-६३॥ वैक्रियिक शरीरसे संयुक्त होनेके कारण वे नारकी अनेक प्रकारके घातों द्वारा दूसरोंका घात करनेके लिए अपनी इच्छानुसार यन्त्र, अग्नि और श्वापद (हिंसक पशु) आदिके शरीर स्वरूपसे अपने शरीरकी विक्रिया करते हैं ॥६४॥ अनन्त पीड़ासे निःसार (अथवा अनन्त पीड़ारूप मूसलधार वर्षासे सहित) और अतिशय भयानक उस नरकमें बन्धु, स्वामी, मित्र, सेवक, स्त्री और पुत्र कोई भी नहीं दिखते ॥६५॥ वहाँ ताँबेके गीध पक्षी और लोहेके मुखवाले काक पक्षी तीक्ष्ण चोंचों और नखोंके द्वारा मर्मस्थानोंका विदारण करते हैं ।।६६।। १. Jom. । २. T°लेश्याधमाः । ३. P वैक्रियक । ४. M N °पदाङ्गः स्वः । ५. sx Y R मित्रभृत्या, J स्वामी न भूत्या नाङ्गना । ६. All others except PM N ताम्रमुखा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy