SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ ५७४ ज्ञानार्णवः [३३.५८ 1750 ) इति चिन्तानलेनोच्चैदह्यमानस्य ते तदा । धावन्ति शरशूलासिकराः क्रोधाग्निदीपिताः ।।५८ 1751 ) वैरं पराभवं पापं स्मारयित्वा पुरातनम् । निर्भय॑ कटुकालापैः पीडयन्त्यतिनिर्दयम् ॥५९ 1752 ) उत्पाटयन्ति नेत्राणि चूर्णयन्त्यस्थिसंचयम् । दारयन्त्युदरं क्रुद्धास्त्रोटयन्त्यन्त्रनालिकाम् ॥६० 1753 ) निष्पीडयन्ति यन्त्रेषु दलन्ति विषमोपलैः । शाल्मलीषु निघर्षन्ति कुम्भीषु क्वाथयन्ति च ॥६१ 1754 ) असह्यदुःखसंतानदानदक्षाः कलिप्रियाः । तीक्ष्णदंष्ट्राः करालास्या भिन्नाञ्जनसमप्रभाः ॥६२ 1750) इति चिन्तानलेन-शरशूलासिकराः धावन्ति । कीदृशाः । क्रोधाग्निदीपिताः । इति अमुना चिन्तानलेन उच्चैदह्यमानस्य ते तदा। इति सूत्रार्थः ॥५८|| अथ पुनरेतदेवाह। 1751) वैरं पराभवं-कटुकालापैः कटुकवचनैः । इति सूत्रार्थः ।।५९।। अथ पुनस्तदेवाह । 1752) उत्पाटयन्ति-नेत्राणि उत्पाटयन्ति । अस्थिसंचयं चूर्णयन्ति । उदरं क्रुद्धाः दारयन्ति । आन्त्रमालिकां* [ त्रोटयन्ति ] । इति सूत्रार्थः ।।६०॥ [ पुनस्तदेवाह। 1753) निष्पीडयन्ति-यन्त्रेषु निष्पीडयन्ति । विषमोपलैः कठिनपाषाणैः दलन्ति । शाल्मलीषु निवर्षन्ति । कुम्भीषु कुम्भीपाकेषु क्वाथयन्ति उत्कलयन्ति । इति सूत्रार्थः ॥६१।। ] अथ पुनः कीदृशा नारकाः । - 1754) असह्य दुःख-असह्यदुःखसंतानदानदक्षाः असहनीयदुःखसमूहदानचतुराः। करालास्याः इस प्रकार चिन्तारूप अग्निसे जलते हुए उस नव नारकीकी ओर उस समय वे पुराने नारकी क्रोधरूप अग्निसे सन्तप्त होकर हाथमें बाण, शूल और तलवार आदिको लिये हुए दौड़ते हैं तथा पूर्व भवके वैर, अपमान एवं पापका स्मरण कराकर कटुक वचनोंके द्वारा भर्त्सना करते हुए उसे अतिशय निर्दयतापूर्वक पीड़ित करते हैं ।।५८-५९॥ वे दुष्ट नारकी उसके नेत्रोंको उखाड़ते हैं, हड्डियोंके समूहको चूर्णित करते हैं, उदरको फाड़ते हैं, और आँतोंके समूहको तोड़ते हैं ॥६॥ तथा वे उसे यन्त्रों (कोल्हू आदि) में डालकर पीलित करते हैं, विषम (नुकीले) पत्थरोंके द्वारा खण्डित करते हैं, काँटेदार सेमरके वृक्षोंपरसे घसीटते हैं, और कुम्भियों (क्षुद्र घड़ों) में डालकर काढ़ा बनाते हैं-पकाते हैं ॥६१॥ ___ असह्य दुःखोंकी परम्पराके देनेमें चतुर, युद्ध में अनुरक्त, तीक्ष्ण दाढ़ोंसे संयुक्त, भयानक मुखसे सहित, भिन्न अंजनके समान कान्तिवाले-अतिशय काले, कृष्णलेश्यासे उद्धत-दुष्ट १. All others except P°मालिकां । Jain Education International For Private & Personal Use Only www.jainelibrary.org .
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy