SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ -३५ ] ३३. संस्थानविचयः 1721 ) [ 'शिवाभ्युदयदं मार्गं दिशन्तो ऽप्यतिवत्सलाः । मयावधीरिताः सन्तो निर्भर्त्स्य कटुकाक्षरैः ॥। ३२*१ ] 1722 ) तस्मिन्नपि मनुष्यत्वे परलोकैकशुद्ध । मया तत्संचितं कर्म यज्जातं श्वभ्रशंबलम् ॥३३ 1723 ) अविद्याक्रान्तचित्तेन विषयान्धीकृतात्मना । चरस्थिराङ्गिसंघातो निर्दोषो ऽपि हतो मया ॥३४ 1724 ) परवित्तामिषासक्तः परस्त्रीसंगलालसः । बहुव्यसनविध्वस्तो रौद्रध्यानपरायणः || ३५ 1721 ) शिवाभ्युदयदं - मार्ग दिशन्तो ऽप्यतिवत्सलाः । कीदृशं मार्गम् । शिवाभ्युदयदं कल्याणाभ्युदयदम् । मया अवधीरिताः सन्तः कटुकाक्षरैः निर्भयै । इति सूत्रार्थः || ३२ १ || अथ कर्मबन्धस्वरूपमाह । ५६७ 1722 ) तस्मिन्नपि तस्मिन्नपि मनुष्यत्वे सति । कीदृशे । परलोकैकशुद्धिदे । मया तत्कर्म संचितम् । कीदृशम् । यत् श्वभ्रसंबलं जातम् । इति सूत्रार्थः ||३३|| अथ प्राणिवधफलमाह । 1723) अविद्या - मया चरस्थिरप्राणिसंघातः समूहो हतः निर्दोषो ऽपि । इति सूत्रार्थः ||३४|| अथ रौद्रध्यानं निदर्शयति । 1724) परवित्तामिषासक्तः - रौद्रध्यानपरायणः तत्परः । इति सूत्रार्थः । शेषं सुगमम् ||३५|| अथ पुनर्भवस्वरूपमाह । मैंने मोक्ष व स्वर्गके अभ्युदयके देनेवाले मार्गका उपदेश करनेवाले अतिशय स्नेही सत्पुरुषोंका कटु शब्दोंके द्वारा झिड़की देकर तिरस्कार किया है ॥३२१|| परलोकके लिए अद्वितीय शुद्धि प्रदान करनेवाले उस मनुष्य भव में भी मैंने उस पाप कर्मको संचित किया है कि जो नरकका पाथेय ( मार्ग में खाने के योग्य नाश्ता ) नरक अवस्थाकी प्राप्तिका कारण-- बन गया है ||३३|| मैंने अज्ञानके वश होकर विषयोंमें अन्ध होते हुए निरपराध भी त्रस और स्थावर प्राणियों के समूहका घात किया है ||३४|| Jain Education International पूर्व भवमें जो मैं चिरकाल तक परधनरूप मांस में आसक्त, परस्त्रीके सम्भोगका अभिलाषी, बहुत व्यसनोंसे विनष्ट - अतिशय व्यसनी - और रौद्रध्यानमें तत्पर होकर स्थित रहा हूँ उसका यह फल अनन्त पीड़ासे निःसारभूत व दुष्ट परिणामवाले नरकरूप समुद्र में हुआ है ।।३५-३६|| १. Pom, this verse । २. MY दयजं । ३. M N विराध्य कटु । ४. M सिद्धिदे । For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy