SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ ५६६ [३३.२९ ज्ञानार्णवः 1717 ) मनुष्यत्वं समासाद्य तदा' कैश्चिन्महात्मभिः । अपवर्गाय संविग्नैः कर्म पूज्यमनुष्ठितम् ॥२९ 1718 ) विषयाशामपाकृत्य विध्याप्य मदनानलम् । अप्रमत्तैस्तपश्चीर्ण धन्यैर्जन्मार्तिशान्तये ॥३० 1719 ) उपसर्गाग्निपाते ऽपि धैर्यमालम्ब्य चोन्नतम् । तैः कृतं तदनुष्ठानं येन सिद्धं समीहितम् ॥३१ 1720 ) प्रमादमदमुत्सृज्य भावशुद्धया मनीषिभिः । केनाप्यचिन्त्यवृत्तेन स्वगों मोक्षश्च साधितः ॥३२ 1717) मनुष्यत्वं-तदा कैर्महात्मभिः मनुष्यत्वं समासाद्य अपवर्गाय संविग्नैः कर्म पूज्यम् अनुष्ठितम् । इति सूत्रार्थः ।।२९।। अथ पुनरेतदाह । 1718) विषयाशाम्-अप्रमत्तैस्तपश्चीर्णं धन्यैर्जन्मार्तिशान्तये। किं कृत्वा। विषयाशामपाकृत्य । पुनः किं कृत्वा । मदनानलं विध्याप्य । इति सूत्रार्थः ॥३०॥ अथ पुनरेतदेवाह। 1719) उपसर्गाग्नि-उपसर्गाग्निपाते तैस्तदनुष्ठानं कृतम् । किं कृत्वा । उन्नतं धैर्यमालम्ब्य । येनानुष्ठानेन समीहितं वाञ्छितं सिद्धम् । इति सूत्रार्थः ।।३१।। अथ पुनस्तदेवाह । ___1720) प्रमादमदम्-मनीषिभिः पण्डितैः स्वर्गो मोक्षश्च साधितः । किं कृत्वा । प्रमादमदम् उत्सृज्य । कया। भावशुद्ध्या। केनापि अचिन्त्यवृत्तेन अचिन्त्यचारित्रेण। इति सूत्रार्थः ॥३२॥ अथ पुनस्तदेवाह। तब वे इस प्रकारसे विचार करते हैं कितने ही महात्माओंने मनुष्य भवको पाकर उस समय संसारसे भयभीत होते हुए मोक्षकी इच्छासे उसकी प्राप्तिके लिए पूजाके योग्य पवित्र आचरण किया है ॥२९॥ धन्यवादके योग्य उन महापुरुषोंने प्रमादसे रहित हो विषयेच्छाको नष्ट करके तथा कामरूप अग्निको बुझा करके जन्म-मरणरूप संसारके दुःखको शान्त करनेके लिए तपका आचरण किया है ॥३०॥ ___उन महात्माओंने उपसर्गरूप अग्निमें पड़ जानेपर भी-भयानक उपद्रवके समयमें भी-अतिशय धैर्यका आलम्बन लेकर उस पवित्र अनुष्ठानको किया है कि जिसके द्वारा उन्होंने अपने अभीष्टको सिद्ध ही कर लिया ॥३१॥ ऐसे निर्मल बुद्धिवाले सत्पुरुषोंने प्रमाद और अभिमानको छोड़कर परिणामोंकी निर्मलतासे किसी अचिन्त्य आचरणके द्वारा स्वर्ग और मोक्षको भी सिद्ध कर लिया है ॥३२॥ १. M तथा । २. J कैः कर्महा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy