SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ [३३.४ ज्ञानार्णवः 1692 ) उपर्युपरि संक्रान्तैः सर्वतो ऽपि निरन्तरैः । त्रिभिर्वायुभिराकीर्णो महावेगैर्महाबलैः ॥४ 1693 ) घनाब्धिः प्रथमस्तेषां ततो ऽन्यो घनमारुतः । तनुवातस्तृतीयो ऽन्ते विज्ञेया वायवः क्रमात् ॥५ 1694 ) उद्धृत्य सकलं लोकं स्वशक्त्यैव व्यवस्थिताः । पर्यन्तरहिते व्योम्नि मरुतः प्रांशुविग्रहाः ॥६ 1695 ) घनाब्धिवलये लोकस्तंद्धनान्ते व्यवस्थितम् । तनुवाय्वन्तरे सो ऽपि स चाकाशे स्थितः स्वयम् ॥७ 1692) उपर्युपरि-पुनः कीदृशो लोकः । त्रिभिर्वायुभिराकीर्णः। उपर्युपरि संक्रान्तैः । सर्वतो ऽपि महावेगैः महाबलैः । इति सूत्रार्थः ॥४॥ अथ वातत्रयलक्षणमाह । 1693) घनाब्धिः-तेषां घनाब्धिः प्रथमम् । ततो ऽन्यो घनमारुतः। अन्ते तनुवातस्तृतीयः । क्रमात् वायवो विज्ञेयाः । इति सूत्रार्थः ॥५।। अथ तेषामेव वातानां स्वरूपमाह । _1694) उद्धृत्य-सकलं लोकमुद्धृत्य स्वशक्त्यैव व्यवस्थिताः मरुतो वायवः पर्यन्तरहिताः । व्योम्नि प्रांशुविग्रहाः उच्चदेहाः इति सूत्रार्थः ॥६॥ अथ पुनर्लोकस्वरूपमाह । _1695) घनाब्धि-लोकः घनोदधिवलये। तद् घनान्ते व्यवस्थितम्। सो ऽपि तनुवातान्तरे व्यवस्थितः । स च लोकः आकाशे स्वयं स्थितः। इति सूत्रार्थः ॥७॥ अथ लोकत्रैविध्यमाह । वह अतिशय वेगवाली, बलिष्ठ और सघन ऐसी ऊपर-ऊपर जानेवाली तीन वायुओंके द्वारा-घनोदधिवातवलय, घनवातवलय और तनुवातवलय इन तीन वायुमण्डलों द्वारासब ओरसे वेष्टित हैं ॥४॥ उनमें प्रथम घनाब्धि वायु, दूसरी घन वायु और अन्त में तीसरी तनुवायु; इस प्रकार ये तीन वायु क्रमसे उस लोकको वेष्टित करनेवाले जानना चाहिए ।।५।। उन्नत शरीरको धारण करनेवाली ये तीन वायु अपनी शक्तिसे ही अनन्त आकाशके मध्यमें उस समस्त लोकको धारण करके स्थित हैं ॥६॥ लोक घनाब्धिवातवलयमें-उसके आश्रयसे-स्थित है, घनाब्धिवातवलय धनवातके अन्तमें स्थित है, वह घनवातवलय तनुवातवलयके आधारसे स्थित है, तनुवातवलय आकाशमें स्थित है, और वह आकाश स्वयं-विना किसी अन्य आधारके ही स्थित है ॥७॥ १. J प्रथमं । २. M N वलयो। ३. TX R लोकः स च नान्ते, LS F Y स घनान्ते । ४. All others except P L°स्थितः । ५. All others except P वातान्तरे। ६. M N T JY स्वयं स्थितः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001696
Book TitleGyanarnav
Original Sutra AuthorShubhachandra Acharya
AuthorBalchandra Shastri
PublisherJain Sanskruti Samrakshak Sangh Solapur
Publication Year1977
Total Pages828
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Principle, Dhyan, & Yoga
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy